Skip to main content

Text 25

Sloka 25

Devanagari

Dévanágarí

बहुलाश्वो निकुम्भस्य कृशाश्वोऽथास्य सेनजित् ।
युवनाश्वोऽभवत् तस्य सोऽनपत्यो वनं गत: ॥ २५ ॥

Text

Verš

bahulāśvo nikumbhasya
kṛśāśvo ’thāsya senajit
yuvanāśvo ’bhavat tasya
so ’napatyo vanaṁ gataḥ
bahulāśvo nikumbhasya
kṛśāśvo ’thāsya senajit
yuvanāśvo ’bhavat tasya
so ’napatyo vanaṁ gataḥ

Synonyms

Synonyma

bahulāśvaḥ — of the name Bahulāśva; nikumbhasya — of Nikumbha; kṛśāśvaḥ — of the name Kṛśāśva; atha — thereafter; asya — of Kṛśāśva; senajit — Senajit; yuvanāśvaḥ — of the name Yuvanāśva; abhavat — was born; tasya — of Senajit; saḥ — he; anapatyaḥ — without any sons; vanam gataḥ — retired to the forest as a vānaprastha.

bahulāśvaḥ — jménem Bahulāśva; nikumbhasya — Nikumbhy; kṛśāśvaḥ — jménem Kṛśāśva; atha — poté; asya — Kṛśāśvy; senajit — Senajit; yuvanāśvaḥ — jménem Yuvanāśva; abhavat — narodil se; tasya — Senajita; saḥ — on; anapatyaḥ — bez synů; vanam gataḥ — odešel do lesa jako vānaprastha.

Translation

Překlad

The son of Nikumbha was Bahulāśva, the son of Bahulāśva was Kṛśāśva, the son of Kṛśāśva was Senajit, and the son of Senajit was Yuvanāśva. Yuvanāśva had no sons, and thus he retired from family life and went to the forest.

Synem Nikumbhy byl Bahulāśva, jeho syn se jmenoval Kṛśāśva, ten měl syna Senajita a Senajit Yuvanāśvu. Yuvanāśva byl bez synů, a proto zanechal rodinného života a odešel do lesa.