Skip to main content

Text 25

Text 25

Devanagari

Devanagari

बहुलाश्वो निकुम्भस्य कृशाश्वोऽथास्य सेनजित् ।
युवनाश्वोऽभवत् तस्य सोऽनपत्यो वनं गत: ॥ २५ ॥

Text

Texto

bahulāśvo nikumbhasya
kṛśāśvo ’thāsya senajit
yuvanāśvo ’bhavat tasya
so ’napatyo vanaṁ gataḥ
bahulāśvo nikumbhasya
kṛśāśvo ’thāsya senajit
yuvanāśvo ’bhavat tasya
so ’napatyo vanaṁ gataḥ

Synonyms

Palabra por palabra

bahulāśvaḥ — of the name Bahulāśva; nikumbhasya — of Nikumbha; kṛśāśvaḥ — of the name Kṛśāśva; atha — thereafter; asya — of Kṛśāśva; senajit — Senajit; yuvanāśvaḥ — of the name Yuvanāśva; abhavat — was born; tasya — of Senajit; saḥ — he; anapatyaḥ — without any sons; vanam gataḥ — retired to the forest as a vānaprastha.

bahulāśvaḥ — llamado Bahulāśva; nikumbhasya — de Nikumbha; kṛśāśvaḥ — llamado Kṛśāśva; atha — a continuación; asya — de Kṛśāśva; senajit — Senajit; yuvanāśvaḥ — llamado Yuvanāśva; abhavat — nació; tasya — de Senajit; saḥ — él; anapatyaḥ — sin ningún hijo; vana gataḥ — se retiró al bosque como vānaprastha.

Translation

Traducción

The son of Nikumbha was Bahulāśva, the son of Bahulāśva was Kṛśāśva, the son of Kṛśāśva was Senajit, and the son of Senajit was Yuvanāśva. Yuvanāśva had no sons, and thus he retired from family life and went to the forest.

El hijo de Nikumbha fue Bahulāśva, el hijo de Bahulāśva fue Kṛśāśva, el hijo de Kṛśāśva fue Senajit, y el hijo de Senajit fue Yuvanāśva. Yuvanāśva no tuvo hijos, de modo que se retiró de la vida familiar y se marchó al bosque.