Skip to main content

Text 25

Text 25

Texto

Text

bahulāśvo nikumbhasya
kṛśāśvo ’thāsya senajit
yuvanāśvo ’bhavat tasya
so ’napatyo vanaṁ gataḥ
bahulāśvo nikumbhasya
kṛśāśvo ’thāsya senajit
yuvanāśvo ’bhavat tasya
so ’napatyo vanaṁ gataḥ

Palabra por palabra

Synonyms

bahulāśvaḥ — llamado Bahulāśva; nikumbhasya — de Nikumbha; kṛśāśvaḥ — llamado Kṛśāśva; atha — a continuación; asya — de Kṛśāśva; senajit — Senajit; yuvanāśvaḥ — llamado Yuvanāśva; abhavat — nació; tasya — de Senajit; saḥ — él; anapatyaḥ — sin ningún hijo; vana gataḥ — se retiró al bosque como vānaprastha.

bahulāśvaḥ — of the name Bahulāśva; nikumbhasya — of Nikumbha; kṛśāśvaḥ — of the name Kṛśāśva; atha — thereafter; asya — of Kṛśāśva; senajit — Senajit; yuvanāśvaḥ — of the name Yuvanāśva; abhavat — was born; tasya — of Senajit; saḥ — he; anapatyaḥ — without any sons; vanam gataḥ — retired to the forest as a vānaprastha.

Traducción

Translation

El hijo de Nikumbha fue Bahulāśva, el hijo de Bahulāśva fue Kṛśāśva, el hijo de Kṛśāśva fue Senajit, y el hijo de Senajit fue Yuvanāśva. Yuvanāśva no tuvo hijos, de modo que se retiró de la vida familiar y se marchó al bosque.

The son of Nikumbha was Bahulāśva, the son of Bahulāśva was Kṛśāśva, the son of Kṛśāśva was Senajit, and the son of Senajit was Yuvanāśva. Yuvanāśva had no sons, and thus he retired from family life and went to the forest.