Skip to main content

Texts 23-24

Sloka 23-24

Devanagari

Dévanágarí

धुन्धुमार इति ख्यातस्तत्सुतास्ते च जज्वलु: ।
धुन्धोर्मुखाग्निना सर्वे त्रय एवावशेषिता: ॥ २३ ॥
द‍ृढाश्व: कपिलाश्वश्च भद्राश्व इति भारत ।
द‍ृढाश्वपुत्रो हर्यश्वो निकुम्भस्तत्सुत: स्मृत: ॥ २४ ॥

Text

Verš

dhundhumāra iti khyātas
tat-sutās te ca jajvaluḥ
dhundhor mukhāgninā sarve
traya evāvaśeṣitāḥ
dhundhumāra iti khyātas
tat-sutās te ca jajvaluḥ
dhundhor mukhāgninā sarve
traya evāvaśeṣitāḥ
dṛḍhāśvaḥ kapilāśvaś ca
bhadrāśva iti bhārata
dṛḍhāśva-putro haryaśvo
nikumbhas tat-sutaḥ smṛtaḥ
dṛḍhāśvaḥ kapilāśvaś ca
bhadrāśva iti bhārata
dṛḍhāśva-putro haryaśvo
nikumbhas tat-sutaḥ smṛtaḥ

Synonyms

Synonyma

dhundhu-māraḥ — the killer of Dhundhu; iti — thus; khyātaḥ — celebrated; tat-sutāḥ — his sons; te — all of them; ca — also; jajvaluḥ — burned; dhundhoḥ — of Dhundhu; mukha-agninā — by the fire emanating from the mouth; sarve — all of them; trayaḥ — three; eva — only; avaśeṣitāḥ — remained alive; dṛḍhāśvaḥ — Dṛḍhāśva; kapilāśvaḥ — Kapilāśva; ca — and; bhadrāśvaḥ — Bhadrāśva; iti — thus; bhārata — O Mahārāja Parīkṣit; dṛḍhāśva-putraḥ — the son of Dṛḍhāśva; haryaśvaḥ — named Haryaśva; nikumbhaḥ — Nikumbha; tat-sutaḥ — his son; smṛtaḥ — well known.

dhundhu-māraḥ — hubitel Dhundhua; iti — takto; khyātaḥ — nazývaný; tat-sutāḥ — jeho synové; te — oni všichni; ca — rovněž; jajvaluḥ — spáleni; dhundhoḥ — Dhundhua; mukha-agninā — ohněm vycházejícím z úst; sarve — všichni; trayaḥ — tři; eva — pouze; avaśeṣitāḥ — zůstali naživu; dṛḍhāśvaḥ — Dṛḍhāśva; kapilāśvaḥ — Kapilāśva; ca — a; bhadrāśvaḥ — Bhadrāśva; iti — tak; bhārata — ó Mahārāji Parīkṣite; dṛḍhāśva-putraḥ — syn Dṛḍhāśvy; haryaśvaḥ — jménem Haryaśva; nikumbhaḥ — Nikumbha; tat-sutaḥ — jeho syn; smṛtaḥ — dobře známý.

Translation

Překlad

O Mahārāja Parīkṣit, for this reason Kuvalayāśva is celebrated as Dhundhumāra [“the killer of Dhundhu”]. All but three of his sons, however, were burned to ashes by the fire emanating from Dhundhu’s mouth. The remaining sons were Dṛḍhāśva, Kapilāśva and Bhadrāśva. From Dṛḍhāśva came a son named Haryaśva, whose son is celebrated as Nikumbha.

Ó Mahārāji Parīkṣite, z toho důvodu je Kuvalayāśva oslavovaný jako Dhundhumāra (“hubitel Dhundhua”). Všichni jeho synové kromě tří však byli spáleni na popel ohněm vycházejícím z Dhundhuových úst. Synové, kteří zbyli, se jmenovali Dṛḍhāśva, Kapilāśva a Bhadrāśva. Dṛḍhāśvovi se narodil syn jménem Haryaśva, jehož syn je známý jako Nikumbha.