Skip to main content

Text 34

Sloka 34

Devanagari

Dévanágarí

स होवाच मधुच्छन्दा: सार्धं पञ्चाशता तत: ।
यन्नो भवान् सञ्जानीते तस्मिंस्तिष्ठामहे वयम् ॥ ३४ ॥

Text

Verš

sa hovāca madhucchandāḥ
sārdhaṁ pañcāśatā tataḥ
yan no bhavān sañjānīte
tasmiṁs tiṣṭhāmahe vayam
sa hovāca madhucchandāḥ
sārdhaṁ pañcāśatā tataḥ
yan no bhavān sañjānīte
tasmiṁs tiṣṭhāmahe vayam

Synonyms

Synonyma

saḥ — the middle son of Viśvāmitra; ha — indeed; uvāca — said; madhucchandāḥ — Madhucchandā; sārdham — with; pañcāśatā — the second fifty of the sons known as the Madhucchandās; tataḥ — then, after the first half were thus cursed; yat — what; naḥ — unto us; bhavān — O father; sañjānīte — as you please; tasmin — in that; tiṣṭhāmahe — shall remain; vayam — all of us.

saḥ — prostřední syn Viśvāmitry; ha — jistě; uvāca — pravil; madhucchandāḥ — Madhucchandā; sārdham — s; pañcāśatā — druhých padesát synů zvaných Madhucchandové; tataḥ — poté, co byla první polovina prokleta; yat — co; naḥ — nám; bhavān — ó otče; sañjānīte — jak si přeješ; tasmin — v tom; tiṣṭhāmahe — zůstaneme; vayam — my všichni.

Translation

Překlad

When the elder Madhucchandās were cursed, the younger fifty, along with Madhucchandā himself, approached their father and agreed to accept his proposal. “Dear father,” they said, “we shall abide by whatever arrangement you like.”

Když byli starší Madhucchandové prokleti, mladších padesát i se samotným Madhucchandou přišlo za otcem a přistoupilo na jeho návrh. “Milý otče,” řekli, “učiníme vše, co si budeš přát.”