Skip to main content

Text 34

Text 34

Devanagari

Devanagari

स होवाच मधुच्छन्दा: सार्धं पञ्चाशता तत: ।
यन्नो भवान् सञ्जानीते तस्मिंस्तिष्ठामहे वयम् ॥ ३४ ॥

Text

Texto

sa hovāca madhucchandāḥ
sārdhaṁ pañcāśatā tataḥ
yan no bhavān sañjānīte
tasmiṁs tiṣṭhāmahe vayam
sa hovāca madhucchandāḥ
sārdhaṁ pañcāśatā tataḥ
yan no bhavān sañjānīte
tasmiṁs tiṣṭhāmahe vayam

Synonyms

Palabra por palabra

saḥ — the middle son of Viśvāmitra; ha — indeed; uvāca — said; madhucchandāḥ — Madhucchandā; sārdham — with; pañcāśatā — the second fifty of the sons known as the Madhucchandās; tataḥ — then, after the first half were thus cursed; yat — what; naḥ — unto us; bhavān — O father; sañjānīte — as you please; tasmin — in that; tiṣṭhāmahe — shall remain; vayam — all of us.

saḥ — el hijo mediano de Viśvāmitra; ha — en verdad; uvāca — dijo; madhucchandāḥ — Madhucchanda; sārdham — con; pañcāśatā — los otros cincuenta hijos Madhucchandās; tataḥ — entonces, después de que los cincuenta primeros fuesen maldecidos; yat — que; naḥ — a nosotros; bhavān — ¡oh, padre!; sañjānīte — como gustes; tasmin — en eso; tiṣṭhāmahe — permaneceremos; vayam — todos nosotros.

Translation

Traducción

When the elder Madhucchandās were cursed, the younger fifty, along with Madhucchandā himself, approached their father and agreed to accept his proposal. “Dear father,” they said, “we shall abide by whatever arrangement you like.”

Cuando los Madhucchandās mayores fueron maldecidos, los cincuenta más jóvenes, con el propio Madhucchandā entre ellos, fueron a ver a su padre y aceptaron su proposición: «Querido padre —dijeron—, respetaremos cualquier decisión que tomes».