Skip to main content

Text 11

Text 11

Devanagari

Devanagari

प्रसादित: सत्यवत्या मैवं भूरिति भार्गव: ।
अथ तर्हि भवेत् पौत्रो जमदग्निस्ततोऽभवत् ॥ ११ ॥

Text

Texto

prasāditaḥ satyavatyā
maivaṁ bhūr iti bhārgavaḥ
atha tarhi bhavet pautro
jamadagnis tato ’bhavat
prasāditaḥ satyavatyā
maivaṁ bhūr iti bhārgavaḥ
atha tarhi bhavet pautro
jamadagnis tato ’bhavat

Synonyms

Palabra por palabra

prasāditaḥ — pacified; satyavatyā — by Satyavatī; — not; evam — thus; bhūḥ — let it be; iti — thus; bhārgavaḥ — the great sage; atha — if your son should not become like that; tarhi — then; bhavet — should become like that; pautraḥ — the grandson; jamadagniḥ — Jamadagni; tataḥ — thereafter; abhavat — was born.

prasāditaḥ — calmado; satyavatyā — por Satyavatī; — no; evam — así; bhūḥ — que sea; iti — así; bhārgavaḥ — el gran sabio; atha — si tu hijo no debe ser así; tarhi — entonces; bhavet — debe ser así; pautraḥ — el nieto; jamadagniḥ — Jamadagni; tataḥ — a continuación; abhavat — nació.

Translation

Traducción

Satyavatī, however, pacified Ṛcīka Muni with peaceful words and requested that her son not be like a fierce kṣatriya. Ṛcīka Muni replied, “Then your grandson will be of a kṣatriya spirit.” Thus Jamadagni was born as the son of Satyavatī.

Satyavatī calmó a Ṛcīka Muni con palabras dulces y le pidió que su hijo no fuese un terrible kṣatriya. Ṛcīka Muni contestó: «Entonces será tu nieto quien tenga espíritu kṣatriya». Así fue como nació Jamadagni, el hijo de Satyavatī.

Purport

Significado

The great sage Ṛcīka was very angry, but somehow or other Satyavatī pacified him, and at her request he changed his mind. It is indicated here that the son of Jamadagni would be born as Paraśurāma.

El gran sabio Ṛcīka estaba muy enfadado, pero Satyavatī se las arregló para calmarle y, a pedido de ella, el muni depuso su actitud. En este verso se indica que Paraśurāma nacería como hijo de Jamadagni.