Skip to main content

Texts 12-13

Texts 12-13

Devanagari

Devanagari

सा चाभूत् सुमहत्पुण्या कौशिकी लोकपावनी ।
रेणो: सुतां रेणुकां वै जमदग्निरुवाह याम् ॥ १२ ॥
तस्यां वै भार्गवऋषे: सुता वसुमदादय: ।
यवीयाञ्जज्ञ एतेषां राम इत्यभिविश्रुत: ॥ १३ ॥

Text

Texto

sā cābhūt sumahat-puṇyā
kauśikī loka-pāvanī
reṇoḥ sutāṁ reṇukāṁ vai
jamadagnir uvāha yām
sā cābhūt sumahat-puṇyā
kauśikī loka-pāvanī
reṇoḥ sutāṁ reṇukāṁ vai
jamadagnir uvāha yām
tasyāṁ vai bhārgava-ṛṣeḥ
sutā vasumad-ādayaḥ
yavīyāñ jajña eteṣāṁ
rāma ity abhiviśrutaḥ
tasyāṁ vai bhārgava-ṛṣeḥ
sutā vasumad-ādayaḥ
yavīyāñ jajña eteṣāṁ
rāma ity abhiviśrutaḥ

Synonyms

Palabra por palabra

— she (Satyavatī); ca — also; abhūt — became; sumahat-puṇyā — very great and sacred; kauśikī — the river by the name Kauśikī; loka-pāvanī — purifying the whole world; reṇoḥ — of Reṇu; sutām — the daughter; reṇukām — by the name Reṇukā; vai — indeed; jamadagniḥ — Satyavatī’s son, Jamadagni; uvāha — married; yām — whom; tasyām — in the womb of Reṇukā; vai — indeed; bhārgava-ṛṣeḥ — by the semen of Jamadagni; sutāḥ — sons; vasumat-ādayaḥ — many, headed by Vasumān; yavīyān — the youngest; jajñe — was born; eteṣām — among them; rāmaḥ — Paraśurāma; iti — thus; abhiviśrutaḥ — was known everywhere.

— ella (Satyavatī); ca — también; abhūt — se transformó en; sumahat-puṇyā — muy grande y sagrado; kauśikī — el río Kauśikī; loka-pāvanī — que purifica el mundo entero; reṇoḥ — de Reṇu; sutām — la hija; reṇukām — de nombre Reṇukā; vai — en verdad; jamadagniḥ — el hijo de Satyavatī, Jamadagni; uvāha — se casó; yām — cuyo; tasyām — en el vientre de Reṇukā; vai — en verdad; bhārgava-ṛṣeḥ — por el semen de Jamadagni; sutāḥ — hijos; vasumat-ādayaḥ — muchos, comenzando con Vasumān; yavīyān — el menor; jajñe — nacido; eteṣām — entre ellos; rāmaḥ — Paraśurāma; iti — así; abhiviśrutaḥ — fue conocido en todas partes.

Translation

Traducción

Satyavatī later became the sacred river Kauśikī to purify the entire world, and her son, Jamadagni, married Reṇukā, the daughter of Reṇu. By the semen of Jamadagni, many sons, headed by Vasumān, were born from the womb of Reṇukā. The youngest of them was named Rāma, or Paraśurāma.

Más tarde, Satyavatī se transformó en el sagrado río Kauśikī para purificar el mundo entero; Jamadagni, su hijo, se casó con Reṇukā, la hija de Reṇu. El semen de Jamadagni generó muchos hijos en el vientre de Reṇukā. El mayor de todos fue Vasumān, y el menor se llamó Rāma, o Paraśurāma.