Skip to main content

Text 3

Text 3

Devanagari

Devanagari

विभुरिन्द्र: सुरगणा राजन्भूतरयादय: ।
हिरण्यरोमा वेदशिरा ऊर्ध्वबाह्वादयो द्विजा: ॥ ३ ॥

Text

Texto

vibhur indraḥ sura-gaṇā
rājan bhūtarayādayaḥ
hiraṇyaromā vedaśirā
ūrdhvabāhv-ādayo dvijāḥ
vibhur indraḥ sura-gaṇā
rājan bhūtarayādayaḥ
hiraṇyaromā vedaśirā
ūrdhvabāhv-ādayo dvijāḥ

Synonyms

Palabra por palabra

vibhuḥ — Vibhu; indraḥ — the King of heaven; sura-gaṇāḥ — the demigods; rājan — O King; bhūtaraya-ādayaḥ — headed by the Bhūtarayas; hiraṇyaromā — Hiraṇyaromā; vedaśirā — Vedaśirā; ūrdhvabāhu — Ūrdhvabāhu; ādayaḥ — and others; dvijāḥ — the brāhmaṇas or ṛṣis who occupied the seven planets.

vibhuḥ — Vibhu; indraḥ — el rey del cielo; sura-gaṇāḥ — los semidioses; rājan — ¡oh, rey!; bhūtaraya-ādayaḥ — comenzando con los Bhūtarayas; hiraṇyaromā — Hiraṇyaromā; vedaśirā — Vedaśirā; ūrdhvabāhu — Ūrdhvabāhu; ādayaḥ — y otros; dvijāḥ — los brāhmaṇas o ṛṣis que ocuparon los siete planetas.

Translation

Traducción

O King, in the millennium of Raivata Manu the King of heaven was known as Vibhu, among the demigods were the Bhūtarayas, and among the seven brāhmaṇas who occupied the seven planets were Hiraṇyaromā, Vedaśirā and Ūrdhvabāhu.

¡Oh, rey!, en el milenio de Raivata Manu, el rey del cielo fue Vibhu; entre los semidioses estuvieron los Bhūtarayas, y entre los siete brāhmaṇas que ocuparon los siete planetas estuvieron Hiraṇyaromā, Vedaśirā y Ūrdhvabāhu.