Skip to main content

Text 3

Sloka 3

Devanagari

Dévanágarí

विभुरिन्द्र: सुरगणा राजन्भूतरयादय: ।
हिरण्यरोमा वेदशिरा ऊर्ध्वबाह्वादयो द्विजा: ॥ ३ ॥

Text

Verš

vibhur indraḥ sura-gaṇā
rājan bhūtarayādayaḥ
hiraṇyaromā vedaśirā
ūrdhvabāhv-ādayo dvijāḥ
vibhur indraḥ sura-gaṇā
rājan bhūtarayādayaḥ
hiraṇyaromā vedaśirā
ūrdhvabāhv-ādayo dvijāḥ

Synonyms

Synonyma

vibhuḥ — Vibhu; indraḥ — the King of heaven; sura-gaṇāḥ — the demigods; rājan — O King; bhūtaraya-ādayaḥ — headed by the Bhūtarayas; hiraṇyaromā — Hiraṇyaromā; vedaśirā — Vedaśirā; ūrdhvabāhu — Ūrdhvabāhu; ādayaḥ — and others; dvijāḥ — the brāhmaṇas or ṛṣis who occupied the seven planets.

vibhuḥ — Vibhu; indraḥ — nebeský král; sura-gaṇāḥ — polobozi; rājan — ó králi; bhūtaraya-ādayaḥ — Bhūtarayové a další; hiraṇyaromā — Hiraṇyaromā; vedaśirā — Vedaśirā; ūrdhvabāhu — Ūrdhvabāhu; ādayaḥ — a další; dvijāḥ — brāhmaṇové či ṛṣiové, kteří žijí na sedmi planetách.

Translation

Překlad

O King, in the millennium of Raivata Manu the King of heaven was known as Vibhu, among the demigods were the Bhūtarayas, and among the seven brāhmaṇas who occupied the seven planets were Hiraṇyaromā, Vedaśirā and Ūrdhvabāhu.

Ó králi, ve věku Raivaty Manua se král nebes jmenoval Vibhu, k polobohům patřili Bhūtarayové a mezi sedmi brāhmaṇy, kteří žijí na sedmi planetách, byli Hiraṇyaromā, Vedaśirā a Ūrdhvabāhu.