Skip to main content

Text 2

Text 2

Devanagari

Devanagari

पञ्चमो रैवतो नाम मनुस्तामससोदर: ।
बलिविन्ध्यादयस्तस्य सुता हार्जुनपूर्वका: ॥ २ ॥

Text

Texto

pañcamo raivato nāma
manus tāmasa-sodaraḥ
bali-vindhyādayas tasya
sutā hārjuna-pūrvakāḥ
pañcamo raivato nāma
manus tāmasa-sodaraḥ
bali-vindhyādayas tasya
sutā hārjuna-pūrvakāḥ

Synonyms

Palabra por palabra

pañcamaḥ — the fifth; raivataḥ — Raivata; nāma — by the name; manuḥ — Manu; tāmasa-sodaraḥ — the brother of Tāmasa Manu; bali — Bali; vindhya — Vindhya; ādayaḥ — and so on; tasya — his; sutāḥ — sons; ha — certainly; arjuna — Arjuna; pūrvakāḥ — heading all the sons.

pañcamaḥ — el quinto; raivataḥ — Raivata; nāma — de nombre; manuḥ — manu; tāmasa-sodaraḥ — el hermano de Tāmasa Manu; bali — Bali; vindhya — Vindhya; ādayaḥ — y demás; tasya — sus; sutāḥ — hijos; ha — ciertamente; arjuna — Arjuna; pūrvakāḥ — sus principales hijos.

Translation

Traducción

The brother of Tāmasa Manu was the fifth Manu, named Raivata. His sons were headed by Arjuna, Bali and Vindhya.

El quinto manu fue Raivata, que era hermano de Tāmasa Manu. Entre sus hijos, los principales fueron Arjuna, Bali y Vindhya.