Skip to main content

Text 3

Text 3

Texto

Text

vibhur indraḥ sura-gaṇā
rājan bhūtarayādayaḥ
hiraṇyaromā vedaśirā
ūrdhvabāhv-ādayo dvijāḥ
vibhur indraḥ sura-gaṇā
rājan bhūtarayādayaḥ
hiraṇyaromā vedaśirā
ūrdhvabāhv-ādayo dvijāḥ

Palabra por palabra

Synonyms

vibhuḥ — Vibhu; indraḥ — el rey del cielo; sura-gaṇāḥ — los semidioses; rājan — ¡oh, rey!; bhūtaraya-ādayaḥ — comenzando con los Bhūtarayas; hiraṇyaromā — Hiraṇyaromā; vedaśirā — Vedaśirā; ūrdhvabāhu — Ūrdhvabāhu; ādayaḥ — y otros; dvijāḥ — los brāhmaṇas o ṛṣis que ocuparon los siete planetas.

vibhuḥ — Vibhu; indraḥ — the King of heaven; sura-gaṇāḥ — the demigods; rājan — O King; bhūtaraya-ādayaḥ — headed by the Bhūtarayas; hiraṇyaromā — Hiraṇyaromā; vedaśirā — Vedaśirā; ūrdhvabāhu — Ūrdhvabāhu; ādayaḥ — and others; dvijāḥ — the brāhmaṇas or ṛṣis who occupied the seven planets.

Traducción

Translation

¡Oh, rey!, en el milenio de Raivata Manu, el rey del cielo fue Vibhu; entre los semidioses estuvieron los Bhūtarayas, y entre los siete brāhmaṇas que ocuparon los siete planetas estuvieron Hiraṇyaromā, Vedaśirā y Ūrdhvabāhu.

O King, in the millennium of Raivata Manu the King of heaven was known as Vibhu, among the demigods were the Bhūtarayas, and among the seven brāhmaṇas who occupied the seven planets were Hiraṇyaromā, Vedaśirā and Ūrdhvabāhu.