Skip to main content

Text 4

Text 4

Devanagari

Devanagari

पत्नी विकुण्ठा शुभ्रस्य वैकुण्ठै: सुरसत्तमै: ।
तयो: स्वकलया जज्ञे वैकुण्ठो भगवान्स्वयम् ॥ ४ ॥

Text

Texto

patnī vikuṇṭhā śubhrasya
vaikuṇṭhaiḥ sura-sattamaiḥ
tayoḥ sva-kalayā jajñe
vaikuṇṭho bhagavān svayam
patnī vikuṇṭhā śubhrasya
vaikuṇṭhaiḥ sura-sattamaiḥ
tayoḥ sva-kalayā jajñe
vaikuṇṭho bhagavān svayam

Synonyms

Palabra por palabra

patnī — the wife; vikuṇṭhā — named Vikuṇṭhā; śubhrasya — of Śubhra; vaikuṇṭhaiḥ — with the Vaikuṇṭhas; sura-sat-tamaiḥ — demigods; tayoḥ — by Vikuṇṭhā and Śubhra; sva-kalayā — with plenary expansions; jajñe — appeared; vaikuṇṭhaḥ — the Lord; bhagavān — the Supreme Personality of Godhead; svayam — personally.

patnī — la esposa; vikuṇṭhā — llamada Vikuṇṭhā; śubhrasya — de Śubhra; vaikuṇṭhaiḥ — con los Vaikuṇṭhas; sura-sat-tamaiḥ — semidioses; tayoḥ — de Vikuṇṭhā y Śubhra; sva-kalayā — con expansiones plenarias; jajñe — apareció; vaikuṇṭhaḥ — el Señor; bhagavān — la Suprema Personalidad de Dios; svayam — personalmente.

Translation

Traducción

From the combination of Śubhra and his wife, Vikuṇṭhā, there appeared the Supreme Personality of Godhead, Vaikuṇṭha, along with demigods who were His personal plenary expansions.

De la unión de Śubhra y su esposa, Vikuṇṭhā, hizo Su advenimiento la Suprema Personalidad de Dios, Vaikuṇṭha, junto con semidioses que eran Sus expansiones personales plenarias.