Skip to main content

ŚB 8.5.3

Devanagari

विभुरिन्द्र: सुरगणा राजन्भूतरयादय: ।
हिरण्यरोमा वेदशिरा ऊर्ध्वबाह्वादयो द्विजा: ॥ ३ ॥

Text

vibhur indraḥ sura-gaṇā
rājan bhūtarayādayaḥ
hiraṇyaromā vedaśirā
ūrdhvabāhv-ādayo dvijāḥ

Synonyms

vibhuḥ — Vibhu; indraḥ — the King of heaven; sura-gaṇāḥ — the demigods; rājan — O King; bhūtaraya-ādayaḥ — headed by the Bhūtarayas; hiraṇyaromā — Hiraṇyaromā; vedaśirā — Vedaśirā; ūrdhvabāhu — Ūrdhvabāhu; ādayaḥ — and others; dvijāḥ — the brāhmaṇas or ṛṣis who occupied the seven planets.

Translation

O King, in the millennium of Raivata Manu the King of heaven was known as Vibhu, among the demigods were the Bhūtarayas, and among the seven brāhmaṇas who occupied the seven planets were Hiraṇyaromā, Vedaśirā and Ūrdhvabāhu.