Skip to main content

Text 3

VERSO 3

Devanagari

Devanagari

विभुरिन्द्र: सुरगणा राजन्भूतरयादय: ।
हिरण्यरोमा वेदशिरा ऊर्ध्वबाह्वादयो द्विजा: ॥ ३ ॥

Text

Texto

vibhur indraḥ sura-gaṇā
rājan bhūtarayādayaḥ
hiraṇyaromā vedaśirā
ūrdhvabāhv-ādayo dvijāḥ
vibhur indraḥ sura-gaṇā
rājan bhūtarayādayaḥ
hiraṇyaromā vedaśirā
ūrdhvabāhv-ādayo dvijāḥ

Synonyms

Sinônimos

vibhuḥ — Vibhu; indraḥ — the King of heaven; sura-gaṇāḥ — the demigods; rājan — O King; bhūtaraya-ādayaḥ — headed by the Bhūtarayas; hiraṇyaromā — Hiraṇyaromā; vedaśirā — Vedaśirā; ūrdhvabāhu — Ūrdhvabāhu; ādayaḥ — and others; dvijāḥ — the brāhmaṇas or ṛṣis who occupied the seven planets.

vibhuḥ — Vibhu; indraḥ — o rei dos céus; sura-gaṇāḥ — os semideuses; rājan — ó rei; bhūtaraya-ādayaḥ — encabeçados pelos Bhūtarayas; hiraṇyaromā — Hiraṇyaromā; vedaśirā — Vedaśirā; ūrdhvabāhu — Ūr­dhvabāhu; ādayaḥ — e outros; dvijāḥ — os brāhmaṇas ou ṛṣis que ocupavam os sete planetas.

Translation

Tradução

O King, in the millennium of Raivata Manu the King of heaven was known as Vibhu, among the demigods were the Bhūtarayas, and among the seven brāhmaṇas who occupied the seven planets were Hiraṇyaromā, Vedaśirā and Ūrdhvabāhu.

Ó rei, no milênio de Raivata Manu, o rei dos céus era conhecido como Vibhu, entre os semideuses figuravam os Bhūtarayas, e, entre os sete brāhmaṇas que ocupavam os sete planetas, estavam Hiraṇyaromā, Vedaśirā e Ūrdhvabāhu.