Skip to main content

Texts 2-3

Texts 2-3

Devanagari

Devanagari

इक्ष्वाकुर्नभगश्चैव धृष्ट: शर्यातिरेव च ।
नरिष्यन्तोऽथ नाभाग: सप्तमो दिष्ट उच्यते ॥ २ ॥
तरूषश्च पृषध्रश्च दशमो वसुमान्स्मृत: ।
मनोर्वैवस्वतस्यैते दशपुत्रा: परन्तप ॥ ३ ॥

Text

Texto

ikṣvākur nabhagaś caiva
dhṛṣṭaḥ śaryātir eva ca
nariṣyanto ’tha nābhāgaḥ
saptamo diṣṭa ucyate
ikṣvākur nabhagaś caiva
dhṛṣṭaḥ śaryātir eva ca
nariṣyanto ’tha nābhāgaḥ
saptamo diṣṭa ucyate
tarūṣaś ca pṛṣadhraś ca
daśamo vasumān smṛtaḥ
manor vaivasvatasyaite
daśa-putrāḥ parantapa
tarūṣaś ca pṛṣadhraś ca
daśamo vasumān smṛtaḥ
manor vaivasvatasyaite
daśa-putrāḥ parantapa

Synonyms

Palabra por palabra

ikṣvākuḥ — Ikṣvāku; nabhagaḥ — Nabhaga; ca — also; eva — indeed; dhṛṣṭaḥ — Dhṛṣṭa; śaryātiḥ — Śaryāti; eva — certainly; ca — also; nariṣyantaḥ — Nariṣyanta; atha — as well as; nābhāgaḥ — Nābhāga; saptamaḥ — the seventh one; diṣṭaḥ — Diṣṭa; ucyate — is so celebrated; tarūṣaḥ ca — and Tarūṣa; pṛṣadhraḥ ca — and Pṛṣadhra; daśamaḥ — the tenth one; vasumān — Vasumān; smṛtaḥ — known; manoḥ — of Manu; vaivasvatasya — of Vaivasvata; ete — all these; daśa-putrāḥ — ten sons; parantapa — O King.

ikṣvākuḥ — Ikṣvāku; nabhagaḥ — Nabhaga; ca — también; eva — en verdad; dhṛṣṭaḥ — Dhṛṣṭa; śaryātiḥ — Śaryāti; eva — ciertamente; ca — también; nariṣyantaḥ — Nariṣyanta; atha — así como; nābhāgaḥ — Nābhāga; saptamaḥ — el séptimo; diṣṭaḥ — Diṣṭa; ucyate — así llamado; tarūṣaḥ ca — y Tarūṣa; pṛṣadhraḥ ca — y Pṛṣadhra; daśamaḥ — el décimo; vasumān — Vasumān; smṛtaḥ — conocido; manoḥ — de Manu; vaivasvatasya — de Vaivasvata; ete — todos estos; daśa-putrāḥ — diez hijos; parantapa — ¡oh, rey!

Translation

Traducción

O King Parīkṣit, among the ten sons of Manu are Ikṣvāku, Nabhaga, Dhṛṣṭa, Śaryāti, Nariṣyanta and Nābhāga. The seventh son is known as Diṣṭa. Then come Tarūṣa and Pṛṣadhra, and the tenth son is known as Vasumān.

¡Oh, rey Parīkṣit!, entre los diez hijos de Manu están Ikṣvāku, Nabhaga, Dhṛṣṭa, Śaryāti, Nariṣyanta y Nābhāga. El séptimo hijo se llamó Diṣṭa. Luego vienen Tarūṣa y Pṛṣadhra, y el décimo es Vasumān.