Skip to main content

Text 1

Text 1

Devanagari

Devanagari

श्रीशुक उवाच
मनुर्विवस्वत: पुत्र: श्राद्धदेव इति श्रुत: ।
सप्तमो वर्तमानो यस्तदपत्यानि मे श‍ृणु ॥ १ ॥

Text

Texto

śrī-śuka uvāca
manur vivasvataḥ putraḥ
śrāddhadeva iti śrutaḥ
saptamo vartamāno yas
tad-apatyāni me śṛṇu
śrī-śuka uvāca
manur vivasvataḥ putraḥ
śrāddhadeva iti śrutaḥ
saptamo vartamāno yas
tad-apatyāni me śṛṇu

Synonyms

Palabra por palabra

śrī-śukaḥ uvāca — Śrī Śukadeva Gosvāmī said; manuḥ — Manu; vivasvataḥ — of the sun-god; putraḥ — son; śrāddhadevaḥ — as Śrāddhadeva; iti — thus; śrutaḥ — known, celebrated; saptamaḥ — seventh; vartamānaḥ — at the present moment; yaḥ — he who; tat — his; apatyāni — children; me — from me; śṛṇu — just hear.

śrī-śukaḥ uvāca — Śrī Śukadeva Gosvāmī dijo; manuḥ — manu; vivasvataḥ — del dios del Sol; putraḥ — hijo; śrāddhadevaḥ — como Śrāddhadeva; iti — así; śrutaḥ — conocido, famoso; saptamaḥ — séptimo; vartamānaḥ — en el momento actual; yaḥ — aquel que; tat — sus; apatyāni — hijos; me — de mí; śṛṇu — escucha.

Translation

Traducción

Śukadeva Gosvāmī said: The present Manu, who is named Śrāddhadeva, is the son of Vivasvān, the predominating deity on the sun planet. Śrāddhadeva is the seventh Manu. Now please hear from me as I describe his sons.

Śukadeva Gosvāmī dijo: El manu actual, Śrāddhadeva, es el hijo de Vivasvān, la deidad regente del planeta solar. Śrāddhadeva es el séptimo manu. Ahora escucha, por favor, los nombres de sus hijos.