Skip to main content

Text 4

Text 4

Devanagari

Devanagari

आदित्या वसवो रुद्रा विश्वेदेवा मरुद्गणा: ।
अश्विनावृभवो राजन्निन्द्रस्तेषां पुरन्दर: ॥ ४ ॥

Text

Texto

ādityā vasavo rudrā
viśvedevā marud-gaṇāḥ
aśvināv ṛbhavo rājann
indras teṣāṁ purandaraḥ
ādityā vasavo rudrā
viśvedevā marud-gaṇāḥ
aśvināv ṛbhavo rājann
indras teṣāṁ purandaraḥ

Synonyms

Palabra por palabra

ādityāḥ — the Ādityas; vasavaḥ — the Vasus; rudrāḥ — the Rudras; viśvedevāḥ — the Viśvedevas; marut-gaṇāḥ — and the Maruts; aśvinau — the two Aśvinī brothers; ṛbhavaḥ — the Ṛbhus; rājan — O King; indraḥ — the king of heaven; teṣām — of them; purandaraḥ — Purandara.

ādityāḥ — los ādityas; vasavaḥ — los Vasus; rudrāḥ — los Rudras; viśvedevāḥ — los viśvedevas; marut-gaṇāḥ — y los Maruts; aśvinau — los dos hermanos Aśvinī; ṛbhavaḥ — losṛbhus; rājan — ¡oh, rey!; indraḥ — el rey del cielo; teṣām — de ellos; purandaraḥ — Purandara.

Translation

Traducción

In this manvantara, O King, the Ādityas, the Vasus, the Rudras, the Viśvedevas, the Maruts, the two Aśvinī-kumāra brothers and the Ṛbhus are the demigods. Their head king [Indra] is Purandara.

En este manvantara, los semidioses son los ādityas, los Vasus, los Rudras, los viśvedevas, los Maruts, los dos hermanos Aśvini-kumāra y los ṛbhus. Su rey y dirigente [indra] es Purandara.