Skip to main content

Text 31

Sloka 31

Devanagari

Dévanágarí

श्रीनारद उवाच
इत्युक्त्वा भगवान् राजंस्ततश्चान्तर्दधे हरि: ।
अद‍ृश्य: सर्वभूतानां पूजित: परमेष्ठिना ॥ ३१ ॥

Text

Verš

śrī-nārada uvāca
ity uktvā bhagavān rājaṁs
tataś cāntardadhe hariḥ
adṛśyaḥ sarva-bhūtānāṁ
pūjitaḥ parameṣṭhinā
śrī-nārada uvāca
ity uktvā bhagavān rājaṁs
tataś cāntardadhe hariḥ
adṛśyaḥ sarva-bhūtānāṁ
pūjitaḥ parameṣṭhinā

Synonyms

Synonyma

śrī-nāradaḥ uvāca — Nārada Muni said; iti uktvā — saying this; bhagavān — the Supreme Personality of Godhead; rājan — O King Yudhiṣṭhira; tataḥ — from that place; ca — also; antardadhe — disappeared; hariḥ — the Lord; adṛśyaḥ — without being visible; sarva-bhūtānām — by all kinds of living entities; pūjitaḥ — being worshiped; parameṣṭhinā — by Lord Brahmā.

śrī-nāradaḥ uvāca — Nārada Muni řekl; iti uktvā — když takto promluvil; bhagavān — Nejvyšší Pán, Osobnost Božství; rājan — ó králi Yudhiṣṭhire; tataḥ — z onoho místa; ca — také; antardadhe — zmizel; hariḥ — Pán; adṛśyaḥ — neviditelný; sarva-bhūtānām — všem druhům živých bytostí; pūjitaḥ — uctívaný; parameṣṭhinā — Pánem Brahmou.

Translation

Překlad

Nārada Muni continued: O King Yudhiṣṭhira, the Supreme Personality of Godhead, who is not visible to an ordinary human being, spoke in this way, instructing Lord Brahmā. Then, being worshiped by Brahmā, the Lord disappeared from that place.

Nārada Muni pokračoval: Ó králi Yudhiṣṭhire, takto promluvil Nejvyšší Pán, Osobnost Božství, jehož obyčejná lidská bytost nemůže spatřit, a udělil tak Pánu Brahmovi své pokyny. Poté, uctíván Brahmou, Pán z onoho místa zmizel.