Skip to main content

Text 31

Text 31

Devanagari

Devanagari

श्रीनारद उवाच
इत्युक्त्वा भगवान् राजंस्ततश्चान्तर्दधे हरि: ।
अद‍ृश्य: सर्वभूतानां पूजित: परमेष्ठिना ॥ ३१ ॥

Text

Texto

śrī-nārada uvāca
ity uktvā bhagavān rājaṁs
tataś cāntardadhe hariḥ
adṛśyaḥ sarva-bhūtānāṁ
pūjitaḥ parameṣṭhinā
śrī-nārada uvāca
ity uktvā bhagavān rājaṁs
tataś cāntardadhe hariḥ
adṛśyaḥ sarva-bhūtānāṁ
pūjitaḥ parameṣṭhinā

Synonyms

Palabra por palabra

śrī-nāradaḥ uvāca — Nārada Muni said; iti uktvā — saying this; bhagavān — the Supreme Personality of Godhead; rājan — O King Yudhiṣṭhira; tataḥ — from that place; ca — also; antardadhe — disappeared; hariḥ — the Lord; adṛśyaḥ — without being visible; sarva-bhūtānām — by all kinds of living entities; pūjitaḥ — being worshiped; parameṣṭhinā — by Lord Brahmā.

śrī-nāradaḥ uvāca — Nārada Muni dijo; iti uktvā — tras decir esto; bhagavān — la Suprema Personalidad de Dios; rājan — ¡oh, rey Yudhiṣṭhira!; tataḥ — de aquel lugar; ca — también; antardadhe — desapareció; hariḥ — el Señor; adṛśyaḥ — sin ser visible; sarva-bhūtānām — por todas las especies de entidades vivientes; pūjitaḥ — adorado; parameṣṭhinā — por el Señor Brahmā.

Translation

Traducción

Nārada Muni continued: O King Yudhiṣṭhira, the Supreme Personality of Godhead, who is not visible to an ordinary human being, spoke in this way, instructing Lord Brahmā. Then, being worshiped by Brahmā, the Lord disappeared from that place.

Nārada Muni continuó: ¡Oh, rey Yudhiṣṭhira!, la Suprema Personalidad de Dios, a quien los seres humanos comunes no pueden ver, dio estas instrucciones al Señor Brahmā, y, tras recibir su adoración, desapareció del lugar.