Skip to main content

Synonyma

sarva-abhigamaḥ
holduje sexu bez rozlišování, jak s lidmi, tak se zvířaty — Śrīmad-bhāgavatam 5.26.21
sarva-abhīṣṭa
veškeré naděje — Śrī caitanya-caritāmṛta Ādi 9.3
sarva-adbhuta
úžasný ve všech ohledech — Śrī caitanya-caritāmṛta Ādi 5.47
sarva-adbhuta-camatkāra
všechny udivující — Śrī caitanya-caritāmṛta Madhya 23.82-83
sarva-adhika
nejvyšší ze všech — Śrī caitanya-caritāmṛta Antya 7.24
sarva-adhikā
především. — Śrī caitanya-caritāmṛta Ādi 4.214
sarva-vidyā-adhipataye
zdroji všeho poznání — Śrīmad-bhāgavatam 8.16.32
sarva-bhūta-adhivāsāya
přítomnému všude (v srdci každé živé bytosti a také uvnitř atomu) — Śrīmad-bhāgavatam 9.19.29
sarva-sura-adhyakṣaḥ
vůdce všech polobohů — Śrīmad-bhāgavatam 10.4.42
sarva-aiśvarya-maya
oplývající veškerým bohatstvím. — Śrī caitanya-caritāmṛta Ādi 17.108
oplývající všemi vznešenými vlastnostmi — Śrī caitanya-caritāmṛta Madhya 11.135-136
sarva-aiśvarya-paripūrṇa
oplývající všemi vznešenými atributy — Śrī caitanya-caritāmṛta Madhya 6.140
sarva-aiśvarya
veškerého majestátu — Śrī caitanya-caritāmṛta Madhya 8.136
sarva-aiśvarya-pūrṇa
oplývající veškerým majestátem — Śrī caitanya-caritāmṛta Madhya 18.190
v plné míře oplývající veškerým majestátem — Śrī caitanya-caritāmṛta Madhya 20.155
sarva-aiśvarya-prakāśe
projevuje svůj úplný majestát — Śrī caitanya-caritāmṛta Madhya 20.398
sarva-akṣa
všech hmotných smyslů — Śrīmad-bhāgavatam 4.30.22
sarva-amara-gaṇaiḥ
doprovázený všemi polobohy — Śrīmad-bhāgavatam 8.6.3-7
sarva-anartha-nāśa
odstranění všeho nežádoucího — Śrī caitanya-caritāmṛta Antya 20.11
sarva-anubandhanaḥ
všech hmotných pout. — Śrīmad-bhāgavatam 6.2.39
sarva-anugān
všichni následovníci Rāvaṇy — Śrīmad-bhāgavatam 9.10.18
kare sarva-anusandhāna
shromažďuje veškeré informace. — Śrī caitanya-caritāmṛta Antya 8.42
sarva-anusyūtam
vstoupil do všeho — Śrīmad-bhāgavatam 3.27.11
sarva-artha
včetně všech souvislostí — Śrīmad-bhāgavatam 1.5.3
čtyři druhy úspěchu — Śrīmad-bhāgavatam 4.22.33
sarva-artha-vadhaḥ
zmaření veškerých blahodárných příležitostí — Śrīmad-bhāgavatam 9.9.28
sarva artha
veškeré energie — Śrī caitanya-caritāmṛta Antya 9.44
sarva-arthaḥ
cíl života — Śrī caitanya-caritāmṛta Madhya 20.106, Śrī caitanya-caritāmṛta Madhya 24.170
sarva-veda-arthaḥ
význam Véd — Śrī caitanya-caritāmṛta Madhya 20.147-148
sarva-sva-arthaḥ
všechny zájmy života — Śrī caitanya-caritāmṛta Madhya 20.347
sarva-arthān
všechny věci — Bg. 18.32
sarva-arthāḥ
to, co zahrnuje vše cenné — Śrīmad-bhāgavatam 1.15.46
všechny vytoužené cíle — Śrīmad-bhāgavatam 8.6.24
parisamāpta-sarva-arthāḥ
ti, kteří opustili hmotné touhy všeho druhu. — Śrīmad-bhāgavatam 5.6.17
sarva-astra-ghātin
ó ničiteli všech zbraní — Śrīmad-bhāgavatam 9.5.4
sarva-asura-camūpatiḥ
pán všech démonských vůdců — Śrīmad-bhāgavatam 8.23.11-12
sarva-atiratha-jit
vznešený bojovník, který porážel atirathyŚrīmad-bhāgavatam 9.22.33
sarva-atiśayayā
oplývající neuvěřitelným bohatstvím v každém ohledu — Śrīmad-bhāgavatam 3.16.32
sarva-avataṁsa
zdroj všech inkarnací. — Śrī caitanya-caritāmṛta Ādi 5.107, Śrī caitanya-caritāmṛta Ādi 5.116
sarva-deva-avataṁsa
ozdoba všech polobohů. — Śrī caitanya-caritāmṛta Ādi 6.79