Skip to main content

Text 32

Sloka 32

Devanagari

Dévanágarí

तत: सम्पूज्य शिरसा ववन्दे परमेष्ठिनम् ।
भवं प्रजापतीन्देवान्प्रह्रादो भगवत्कला: ॥ ३२ ॥

Text

Verš

tataḥ sampūjya śirasā
vavande parameṣṭhinam
bhavaṁ prajāpatīn devān
prahrādo bhagavat-kalāḥ
tataḥ sampūjya śirasā
vavande parameṣṭhinam
bhavaṁ prajāpatīn devān
prahrādo bhagavat-kalāḥ

Synonyms

Synonyma

tataḥ — thereafter; sampūjya — worshiping; śirasā — by bowing the head; vavande — offered prayers; parameṣṭhinam — to Lord Brahmā; bhavam — to Lord Śiva; prajāpatīn — to the great demigods entrusted with increasing the population; devān — to all the great demigods; prahrādaḥ — Prahlāda Mahārāja; bhagavat-kalāḥ — influential parts of the Lord.

tataḥ — poté; sampūjya — uctívající; śirasā — skloněním hlavy; vavande — věnoval modlitby; parameṣṭhinam — Pánu Brahmovi; bhavam — Pánu Śivovi; prajāpatīn — vznešeným polobohům pověřeným zvětšováním počtu obyvatelstva; devān — všem vznešeným polobohům; prahrādaḥ — Prahlāda Mahārāja; bhagavat-kalāḥ — vlivné části Pána.

Translation

Překlad

Prahlāda Mahārāja then worshiped and offered prayers to all the demigods, such as Brahmā, Śiva and the prajāpatis, who are all parts of the Lord.

Prahlāda Mahārāja pak uctil všechny polobohy, jako je Brahmā, Śiva a Prajāpatiové, kteří jsou částmi Pána, a modlil se k nim.