Skip to main content

Text 3

Sloka 3

Devanagari

Dévanágarí

अथासुर्यां तत्तनयो देवद्युम्नस्ततो धेनुमत्यां सुत: परमेष्ठी तस्य सुवर्चलायां प्रतीह उपजात: ॥ ३ ॥

Text

Verš

athāsuryāṁ tat-tanayo devadyumnas tato dhenumatyāṁ sutaḥ parameṣṭhī tasya suvarcalāyāṁ pratīha upajātaḥ.
athāsuryāṁ tat-tanayo devadyumnas tato dhenumatyāṁ sutaḥ parameṣṭhī tasya suvarcalāyāṁ pratīha upajātaḥ.

Synonyms

Synonyma

atha — thereafter; āsuryām — in the womb of his wife, named Āsurī; tat-tanayaḥ — one son of Devatājit; deva-dyumnaḥ — named Devadyumna; tataḥ — from Devadyumna; dhenu-matyām — in the womb of Dhenumatī, the wife of Devadyumna; sutaḥ — one son; parameṣṭhī — named Parameṣṭhī; tasya — of Parameṣṭhī; suvarcalāyām — in the womb of his wife, named Suvarcalā; pratīhaḥ — the son named Pratīha; upajātaḥ — appeared.

atha — poté; āsuryām — v lůně jeho manželky Āsurī; tat-tanayaḥ — jeden Devatājitův syn; deva-dyumnaḥ — jménem Devadyumna; tataḥ — od Devadyumny; dhenu-matyām — v lůně Dhenumatī, Devadyumnovy manželky; sutaḥ — jeden syn; parameṣṭhī — jménem Parameṣṭhī; tasya — Parameṣṭhīho; suvarcalāyām — v lůně jeho manželky Suvarcaly; pratīhaḥ — syn jménem Pratīha; upajātaḥ — přišel na svět.

Translation

Překlad

Thereafter, in the womb of Āsurī, the wife of Devatājit, a son named Devadyumna was begotten. Devadyumna begot in the womb of his wife, Dhenumatī, a son named Parameṣṭhī. Parameṣṭhī begot a son named Pratīha in the womb of his wife, Suvarcalā.

Devatājit poté zplodil v lůně své manželky Āsurī syna Devadyumnu. Devadyumna zplodil se svou ženou Dhenumatī syna, který se jmenoval Parameṣṭhī, a Parameṣṭhī zplodil v lůně své manželky Suvarcaly syna jménem Pratīha.