Skip to main content

Text 2

Sloka 2

Devanagari

Dévanágarí

तस्माद्‍वृद्धसेनायां देवताजिन्नाम पुत्रोऽभवत् ॥ २ ॥

Text

Verš

tasmād vṛddhasenāyāṁ devatājin-nāma putro ’bhavat.
tasmād vṛddhasenāyāṁ devatājin-nāma putro ’bhavat.

Synonyms

Synonyma

tasmāt — from Sumati; vṛddha-senāyām — in the womb of his wife, named Vṛddhasenā; devatājit-nāma — named Devatājit; putraḥ — a son; abhavat — was born.

tasmāt — od Sumatiho; vṛddha-senāyām — v lůně jeho manželky Vṛddhaseny; devatājit-nāma — jménem Devatājit; putraḥ — syn; abhavat — narodil se.

Translation

Překlad

From Sumati, a son named Devatājit was born by the womb of his wife named Vṛddhasenā.

Sumatimu se z lůna jeho manželky Vṛddhaseny narodil syn jménem Devatājit.