Skip to main content

Text 3

Text 3

Devanagari

Devanagari

अथासुर्यां तत्तनयो देवद्युम्नस्ततो धेनुमत्यां सुत: परमेष्ठी तस्य सुवर्चलायां प्रतीह उपजात: ॥ ३ ॥

Text

Texto

athāsuryāṁ tat-tanayo devadyumnas tato dhenumatyāṁ sutaḥ parameṣṭhī tasya suvarcalāyāṁ pratīha upajātaḥ.
athāsuryāṁ tat-tanayo devadyumnas tato dhenumatyāṁ sutaḥ parameṣṭhī tasya suvarcalāyāṁ pratīha upajātaḥ.

Synonyms

Palabra por palabra

atha — thereafter; āsuryām — in the womb of his wife, named Āsurī; tat-tanayaḥ — one son of Devatājit; deva-dyumnaḥ — named Devadyumna; tataḥ — from Devadyumna; dhenu-matyām — in the womb of Dhenumatī, the wife of Devadyumna; sutaḥ — one son; parameṣṭhī — named Parameṣṭhī; tasya — of Parameṣṭhī; suvarcalāyām — in the womb of his wife, named Suvarcalā; pratīhaḥ — the son named Pratīha; upajātaḥ — appeared.

atha — a continuación; āsuryām — en el vientre de su esposa, que se llamaba Āsurī; tat-tanayaḥ — un hijo de Devatājit; deva-dyumnaḥ — llamado Devadyumna; tataḥ — de Devadyumna; dhenu-matyām — en el vientre de Dhenumatī, la esposa de Devadyumna; sutaḥ — un hijo; parameṣṭhī — llamado Parameṣṭhī; tasya — de Parameṣṭhī; suvarcalāyām — en el vientre de su esposa, llamada Suvarcalā; pratīhaḥ — el hijo llamado Pratīha; upajātaḥ — apareció.

Translation

Traducción

Thereafter, in the womb of Āsurī, the wife of Devatājit, a son named Devadyumna was begotten. Devadyumna begot in the womb of his wife, Dhenumatī, a son named Parameṣṭhī. Parameṣṭhī begot a son named Pratīha in the womb of his wife, Suvarcalā.

Después, Devatājit engendró en su esposa, Āsurī, un hijo que recibió el nombre de Devadyumna. Devadyumna y su esposa, Dhenumatī, concibieron un hijo que se llamó Parameṣṭhī. Parameṣṭhī se casó con Suvarcalā y engendró en ella a Pratīha.