Skip to main content

Texts 22-23

VERSOS 22-23

Devanagari

Devanagari

मरीचये कलां प्रादादनसूयामथात्रये ।
श्रद्धामङ्गिरसेऽयच्छत्पुलस्त्याय हविर्भुवम् ॥ २२ ॥
पुलहाय गतिं युक्तां क्रतवे च क्रियां सतीम् ।
ख्यातिं च भृगवेऽयच्छद्वसिष्ठायाप्यरुन्धतीम् ॥ २३ ॥

Text

Texto

marīcaye kalāṁ prādād
anasūyām athātraye
śraddhām aṅgirase ’yacchat
pulastyāya havirbhuvam
marīcaye kalāṁ prādād
anasūyām athātraye
śraddhām aṅgirase ’yacchat
pulastyāya havirbhuvam
pulahāya gatiṁ yuktāṁ
kratave ca kriyāṁ satīm
khyātiṁ ca bhṛgave ’yacchad
vasiṣṭhāyāpy arundhatīm
pulahāya gatiṁ yuktāṁ
kratave ca kriyāṁ satīm
khyātiṁ ca bhṛgave ’yacchad
vasiṣṭhāyāpy arundhatīm

Synonyms

Sinônimos

marīcaye — unto Marīci; kalām — Kalā; prādāt — he handed over; anasūyām — Anasūyā; atha — then; atraye — unto Atri; śraddhām — Śraddhā; aṅgirase — unto Aṅgirā; ayacchat — he gave away; pulastyāya — unto Pulastya; havirbhuvam — Havirbhū; pulahāya — unto Pulaha; gatim — Gati; yuktām — suitable; kratave — unto Kratu; ca — and; kriyām — Kriyā; satīm — virtuous; khyātim — Khyāti; ca — and; bhṛgave — unto Bhṛgu; ayacchat — he gave away; vasiṣṭhāya — unto the sage Vasiṣṭha; api — also; arundhatīm — Arundhatī.

marīcaye — a Marīci; kalām — Kalā; prādāt — ele deu a mão; anasūyām — Anasūyā; atha — então; atraye — a Atri; śraddhām — Śraddhā; aṅgirase — a Angirā; ayacchat — ele deu; pulastyāya — a Pulastya; havirbhuvam — Havirbhū; pulahāya — a Pulaha; gatim — Gati; yuktām — adequada; kratave — a Kratu; ca — e; kriyām — Kriyā; satīm — virtuosa; khyātim — Khyāti; ca — e; bhṛgave — a Bhṛgu; ayacchat — ele deu; vasiṣṭhāya — ao sábio Vasiṣṭha; api — também; arundhatī — Arundhatī.

Translation

Tradução

Kardama Muni handed over his daughter Kalā to Marīci, and another daughter, Anasūyā, to Atri. He delivered Śraddhā to Aṅgirā, and Havirbhū to Pulastya. He delivered Gati to Pulaha, the chaste Kriyā to Kratu, Khyāti to Bhṛgu, and Arundhatī to Vasiṣṭha.

Kardama Muni deu a mão de sua filha Kalā a Marīci, e de outra filha, Anasūyā, a Atri. Ele deu Śraddhā a Aṅgirā, e Havirbhū, a Pulastya. Deu Gati a Pulaha; a casta Kriyā, a Kratu; Khyāti, a Bhṛgu, e Arundhatī, a Vasiṣṭha.