Skip to main content

Text 24

VERSO 24

Devanagari

Devanagari

अथर्वणेऽददाच्छान्तिं यया यज्ञो वितन्यते ।
विप्रर्षभान् कृतोद्वाहान् सदारान् समलालयत् ॥ २४ ॥

Text

Texto

atharvaṇe ’dadāc chāntiṁ
yayā yajño vitanyate
viprarṣabhān kṛtodvāhān
sadārān samalālayat
atharvaṇe ’dadāc chāntiṁ
yayā yajño vitanyate
viprarṣabhān kṛtodvāhān
sadārān samalālayat

Synonyms

Sinônimos

atharvaṇe — to Atharvā; adadāt — he gave away; śāntim — Śānti; yayā — by whom; yajñaḥ — sacrifice; vitanyate — is performed; vipra-ṛṣabhān — the foremost brāhmaṇas; kṛta-udvāhān — married; sa-dārān — with their wives; samalālayat — maintained them.

atharvaṇe — a Atharvā; adadāt — ele deu; śāntim — Śānti; yayā — por quem; yajñaḥ — sacrifício; vitanyate — é executado; vipra-ṛṣabhān — os principais brāhmaṇas; kṛta-udvāhān — casou; sa-dārān — com suas esposas; samalālayat — manteve-os.

Translation

Tradução

He delivered Śānti to Atharvā. Because of Śānti, sacrificial ceremonies are well performed. Thus he got the foremost brāhmaṇas married, and he maintained them along with their wives.

Ele deu Śānti a Atharvā. Por causa de Śānti, as cerimônias sacrificatórias são bem executadas. Assim, ele casou os principais brāhmaṇas e os manteve com suas esposas.