Skip to main content

Text 141

Text 141

Text

Verš

bālāgra-śata-bhāgasya
śatadhā kalpitasya ca
bhāgo jīvaḥ sa vijñeya
iti cāha parā śrutiḥ
bālāgra-śata-bhāgasya
śatadhā kalpitasya ca
bhāgo jīvaḥ sa vijñeya
iti cāha parā śrutiḥ

Synonyms

Synonyma

bāla-agra — the tip of a hair; śata-bhāgasya — of one hundredth; śatadhā — into one hundred parts; kalpitasya — divided; ca — and; bhāgaḥ — minute portion; jīvaḥ — the living entity; saḥ — that; vijñeyaḥ — to be understood; iti — thus; ca — and; āha — have said; parā — chief; śrutiḥ — Vedic mantras.

bāla-agra — konečku vlasu; śata-bhāgasya — setiny; śatadhā — na dalších sto částí; kalpitasya — rozdělené; ca — a; bhāgaḥ — nepatrná část; jīvaḥ — živá bytost; saḥ — to; vijñeyaḥ — rozumí se; iti — tak; ca — a; āha — říkají; parā — hlavní; śrutiḥ — védské mantry.

Translation

Překlad

“ ‘If we divide the tip of a hair into one hundred parts and then take one part and divide this into another one hundred parts, that ten-thousandth part is the dimension of the living entity. This is the verdict of the chief Vedic mantras.’

„  ,Rozdělíme-li koneček vlasu na sto částí a potom vezmeme jednu z nich a rozdělíme ji na dalších sto, bude se tato desetitisícina rovnat velikosti živé bytosti. To je výrok hlavních védských manter.̀  “

Purport

Význam

The first three padas of this verse from the Pañcadaśī-citra-dīpa (81) are taken from the Śvetāśvatara Upaniṣad (5.9).

První tři pady tohoto verše z Pañcadaśī-citra-dīpy (81) pocházejí ze Śvetāśvatara Upaniṣady (5.9).