Skip to main content

Synonyma

bhagavat-parā
toužící jen po tom, aby ji vlastnil Nejvyšší Pán — Śrīmad-bhāgavatam 8.8.8
sva-parā iti
to je v zájmu někoho jiného — Śrīmad-bhāgavatam 10.4.26
prema-parā-kāṣṭhā
úroveň silné lásky k Bohu — Śrī caitanya-caritāmṛta Madhya 4.178
mat-parā
vždy mi byla oddána — Śrīmad-bhāgavatam 4.28.19
nārāyaṇa-parā
cesta k osvobození končí vstupem do království Nārāyaṇa — Śrīmad-bhāgavatam 2.5.16
param-parā
posloupnost — Śrīmad-bhāgavatam 4.29.36-37
parā
vyšší — Bg. 3.42
transcendentální. — Bg. 18.50, Śrī caitanya-caritāmṛta Madhya 22.136
transcendentální — Śrīmad-bhāgavatam 1.19.14
konečná pravda — Śrīmad-bhāgavatam 2.5.7
zezadu — Śrīmad-bhāgavatam 3.18.9
čistý. — Śrīmad-bhāgavatam 3.26.22
prvotřídní — Śrīmad-bhāgavatam 7.15.7
konečný. — Śrīmad-bhāgavatam 9.4.64
vyšší energie. — Śrī caitanya-caritāmṛta Ādi 4.83, Śrī caitanya-caritāmṛta Madhya 23.68
nejpřednější — Śrī caitanya-caritāmṛta Ādi 4.95
duchovní — Śrī caitanya-caritāmṛta Ādi 7.119, Śrī caitanya-caritāmṛta Ādi 7.119, Śrī caitanya-caritāmṛta Madhya 6.154, Śrī caitanya-caritāmṛta Madhya 6.154, Śrī caitanya-caritāmṛta Madhya 8.153, Śrī caitanya-caritāmṛta Madhya 8.153, Śrī caitanya-caritāmṛta Madhya 20.112, Śrī caitanya-caritāmṛta Madhya 20.112, Śrī caitanya-caritāmṛta Madhya 24.308, Śrī caitanya-caritāmṛta Madhya 24.308
hlavní — Śrī caitanya-caritāmṛta Madhya 19.141
tat-parā
k němu velice připoutaná — Śrīmad-bhāgavatam 4.15.6
oddaná — Śrīmad-bhāgavatam 7.11.29