Skip to main content

Synonyma

autkaṇṭhya-unmathita-āśayaḥ
s úzkostlivou a neklidnou myslí. — Śrīmad-bhāgavatam 3.22.24
dagdha-āśayaḥ
když jsou všechny hmotné touhy spáleny — Śrīmad-bhāgavatam 4.22.27
dhuta-āśayaḥ
ten, kdo očistil své vědomí — Śrīmad-bhāgavatam 7.15.40
guhā-āśayaḥ
sídlící v srdci — Śrīmad-bhāgavatam 3.13.49
který sídlí v srdci každého — Śrīmad-bhāgavatam 4.21.39
kāma-karma-indriya-āśayaḥ
pod vlivem chtíče a touhy po zisku — Śrīmad-bhāgavatam 9.8.26
karaṇa-āśayaḥ
smysly a mysl — Śrīmad-bhāgavatam 1.13.56
kāma-āśayaḥ
v honbě za různými touhami — Śrīmad-bhāgavatam 4.29.30-31
nirvṛta-āśayaḥ
prostý hmotných tužeb. — Śrīmad-bhāgavatam 4.31.30
āśayaḥ
vědomí. — Śrīmad-bhāgavatam 1.18.2, Śrīmad-bhāgavatam 4.28.38
cíl života — Śrīmad-bhāgavatam 2.2.19
vědomí — Śrīmad-bhāgavatam 3.29.19
v jeho mysli — Śrīmad-bhāgavatam 4.13.8-9
jehož mysl či srdce — Śrīmad-bhāgavatam 4.20.10
a myslí — Śrīmad-bhāgavatam 4.20.13
touha — Śrīmad-bhāgavatam 4.23.8
ve svém srdci — Śrīmad-bhāgavatam 5.1.23
měl srdce, v němž — Śrīmad-bhāgavatam 5.13.24
v srdci — Śrīmad-bhāgavatam 7.10.15-17
hmotné touhy — Śrī caitanya-caritāmṛta Antya 6.314