Skip to main content

Synonyma

ananta vibheda
neomezená různorodost — Śrī caitanya-caritāmṛta Madhya 23.59
aneka vibheda
mnoho druhů. — Śrī caitanya-caritāmṛta Madhya 23.56
batriśa vibheda
je třicet dva druhů oddaných. — Śrī caitanya-caritāmṛta Madhya 24.292
chaya vibheda
je tedy šest druhů. — Śrī caitanya-caritāmṛta Madhya 24.155
dhīrā-ādi-vibheda
tři skupiny: dhīra, adhīrā a dhīrādhīraŚrī caitanya-caritāmṛta Madhya 14.151
nāhika vibheda
není rozdíl. — Śrī caitanya-caritāmṛta Antya 5.122
nāma-vibheda
rozdíl ve jménech. — Śrī caitanya-caritāmṛta Madhya 20.172
vaidagdhya-vibheda
různé formy vychytralého jednání. — Śrī caitanya-caritāmṛta Madhya 14.149
vibheda
rozdíl. — Śrī caitanya-caritāmṛta Ādi 2.28, Śrī caitanya-caritāmṛta Madhya 20.208
různorodost — Śrī caitanya-caritāmṛta Ādi 2.100
rozmanitost — Śrī caitanya-caritāmṛta Ādi 2.103
rozdíly. — Śrī caitanya-caritāmṛta Ādi 7.5
rozdíl — Śrī caitanya-caritāmṛta Ādi 16.77
liší se. — Śrī caitanya-caritāmṛta Madhya 17.132
tři skupiny. — Śrī caitanya-caritāmṛta Madhya 19.144
kategorií — Śrī caitanya-caritāmṛta Madhya 19.183-184
odlišnosti. — Śrī caitanya-caritāmṛta Madhya 20.184
ṣoḍaśa vibheda
rozděleni do šestnácti skupin — Śrī caitanya-caritāmṛta Madhya 24.292

Filter by hierarchy