Skip to main content

Synonyma

rūḍha-bhāva
rūḍha-bhāvaŚrī caitanya-caritāmṛta Ādi 4.162
rūḍha-padaḥ
když je akutní — Śrīmad-bhāgavatam 10.4.38
rūḍha-paricchadāḥ
se všemi oděvy a osobním majetkem uloženým na vozech. — Śrīmad-bhāgavatam 10.11.30
rūḍha-rathāḥ
když jely na povozech — Śrīmad-bhāgavatam 10.11.33
rūḍha-yogāḥ
kteří dosáhli jógové dokonalosti. — Śrīmad-bhāgavatam 3.21.13
rūḍha
projevili — Śrīmad-bhāgavatam 4.14.34
usazené — Śrīmad-bhāgavatam 5.12.5-6
pokročilá — Śrī caitanya-caritāmṛta Madhya 23.57, Śrī caitanya-caritāmṛta Madhya 23.57