Skip to main content

Sloka 20

Text 20

Verš

Text

purañjayasya putro ’bhūd
anenās tat-sutaḥ pṛthuḥ
viśvagandhis tataś candro
yuvanāśvas tu tat-sutaḥ
purañjayasya putro ’bhūd
anenās tat-sutaḥ pṛthuḥ
viśvagandhis tataś candro
yuvanāśvas tu tat-sutaḥ

Synonyma

Synonyms

purañjayasya — Purañjayův; putraḥ — syn; abhūt — narodil se; anenāḥ — jménem Anenā; tat-sutaḥ — jeho syn; pṛthuḥ — jménem Pṛthu; viśvagandhiḥ — jménem Viśvagandhi; tataḥ — jeho syn; candraḥ — jménem Candra; yuvanāśvaḥ — jménem Yuvanāśva; tu — jistě; tat-sutaḥ — jeho syn.

purañjayasya — of Purañjaya; putraḥ — son; abhūt — was born; anenāḥ — by the name Anenā; tat-sutaḥ — his son; pṛthuḥ — of the name Pṛthu; viśvagandhiḥ — of the name Viśvagandhi; tataḥ — his son; candraḥ — by the name Candra; yuvanāśvaḥ — of the name Yuvanāśva; tu — indeed; tat-sutaḥ — his son.

Překlad

Translation

Purañjayův syn se jmenoval Anenā, jeho synem byl Pṛthu a synem Pṛthua se stal Viśvagandhi. Viśvagandhi měl syna Candru a Candra Yuvanāśvu.

The son of Purañjaya was known as Anenā, Anenā’s son was Pṛthu, and Pṛthu’s son was Viśvagandhi. Viśvagandhi’s son was Candra, and Candra’s son was Yuvanāśva.