Skip to main content

Śrīmad-bhāgavatam 9.6.20

Verš

purañjayasya putro ’bhūd
anenās tat-sutaḥ pṛthuḥ
viśvagandhis tataś candro
yuvanāśvas tu tat-sutaḥ

Synonyma

purañjayasya — Purañjayův; putraḥ — syn; abhūt — narodil se; anenāḥ — jménem Anenā; tat-sutaḥ — jeho syn; pṛthuḥ — jménem Pṛthu; viśvagandhiḥ — jménem Viśvagandhi; tataḥ — jeho syn; candraḥ — jménem Candra; yuvanāśvaḥ — jménem Yuvanāśva; tu — jistě; tat-sutaḥ — jeho syn.

Překlad

Purañjayův syn se jmenoval Anenā, jeho synem byl Pṛthu a synem Pṛthua se stal Viśvagandhi. Viśvagandhi měl syna Candru a Candra Yuvanāśvu.