Skip to main content

Sloka 20

Text 20

Verš

Texto

purañjayasya putro ’bhūd
anenās tat-sutaḥ pṛthuḥ
viśvagandhis tataś candro
yuvanāśvas tu tat-sutaḥ
purañjayasya putro ’bhūd
anenās tat-sutaḥ pṛthuḥ
viśvagandhis tataś candro
yuvanāśvas tu tat-sutaḥ

Synonyma

Palabra por palabra

purañjayasya — Purañjayův; putraḥ — syn; abhūt — narodil se; anenāḥ — jménem Anenā; tat-sutaḥ — jeho syn; pṛthuḥ — jménem Pṛthu; viśvagandhiḥ — jménem Viśvagandhi; tataḥ — jeho syn; candraḥ — jménem Candra; yuvanāśvaḥ — jménem Yuvanāśva; tu — jistě; tat-sutaḥ — jeho syn.

purañjayasya — de Purañjaya; putraḥ — hijo; abhūt — nació; anenāḥ — llamado Anenā; tat-sutaḥ — su hijo; pṛthuḥ — llamado Pṛthu; viśvagandhiḥ — llamado Viśva-gandhi; tataḥ — su hijo; candraḥ — llamado Candra; yuvanāśvaḥ — llamado Yuvanāśva; tu — en verdad; tat-sutaḥ — su hijo.

Překlad

Traducción

Purañjayův syn se jmenoval Anenā, jeho synem byl Pṛthu a synem Pṛthua se stal Viśvagandhi. Viśvagandhi měl syna Candru a Candra Yuvanāśvu.

El hijo de Purañjaya fue Anenā, el hijo de Anenā fue Pṛthu, y el hijo de Pṛthu fue Viśvagandhi. El hijo de Viśvagandhi fue Candra, y el hijo de Candra fue Yuvanāśva.