Skip to main content

Sloka 16-18

Texts 16-18

Verš

Text

āsaṅgaḥ sārameyaś ca
mṛduro mṛduvid giriḥ
dharmavṛddhaḥ sukarmā ca
kṣetropekṣo ’rimardanaḥ
āsaṅgaḥ sārameyaś ca
mṛduro mṛduvid giriḥ
dharmavṛddhaḥ sukarmā ca
kṣetropekṣo ’rimardanaḥ
śatrughno gandhamādaś ca
pratibāhuś ca dvādaśa
teṣāṁ svasā sucārākhyā
dvāv akrūra-sutāv api
śatrughno gandhamādaś ca
pratibāhuś ca dvādaśa
teṣāṁ svasā sucārākhyā
dvāv akrūra-sutāv api
devavān upadevaś ca
tathā citrarathātmajāḥ
pṛthur vidūrathādyāś ca
bahavo vṛṣṇi-nandanāḥ
devavān upadevaś ca
tathā citrarathātmajāḥ
pṛthur vidūrathādyāś ca
bahavo vṛṣṇi-nandanāḥ

Synonyma

Synonyms

āsaṅgaḥ — Āsaṅga; sārameyaḥ — Sārameya; ca — také; mṛduraḥ — Mṛdura; mṛduvit — Mṛduvit; giriḥ — Giri; dharmavṛddhaḥ — Dharmavṛddha; sukarmā — Sukarmā; ca — také; kṣetropekṣaḥ — Kṣetropekṣa; arimardanaḥ — Arimardana; śatrughnaḥ — Śatrughna; gandhamādaḥ — Gandhamāda; ca — rovněž; pratibāhuḥ — Pratibāhu; ca — rovněž; dvādaśa — dvanáct; teṣām — jejich; svasā — sestra; sucārā — Sucārā; ākhyā — známá; dvau — dva; akrūra — Akrūry; sutau — synové; api — také; devavān — Devavān; upadevaḥ ca — a Upadeva; tathā — poté; citraratha-ātmajāḥ — synové Citrarathy; pṛthuḥ vidūratha — Pṛthu a Vidūratha; ādyāḥ — počínaje; ca — také; bahavaḥ — mnozí; vṛṣṇi-nandanāḥ — synové Vṛṣṇiho.

āsaṅgaḥ — Āsaṅga; sārameyaḥ — Sārameya; ca — also; mṛduraḥ — Mṛdura; mṛduvit — Mṛduvit; giriḥ — Giri; dharmavṛddhaḥ — Dharmavṛddha; sukarmā — Sukarmā; ca — also; kṣetropekṣaḥ — Kṣetropekṣa; arimardanaḥ — Arimardana; śatrughnaḥ — Śatrughna; gandhamādaḥ — Gandhamāda; ca — and; pratibāhuḥ — Pratibāhu; ca — and; dvādaśa — twelve; teṣām — of them; svasā — sister; sucārā — Sucārā; ākhyā — well known; dvau — two; akrūra — of Akrūra; sutau — sons; api — also; devavān — Devavān; upadevaḥ ca — and Upadeva; tathā — thereafter; citraratha-ātmajāḥ — the sons of Citraratha; pṛthuḥ vidūratha — Pṛthu and Vidūratha; ādyāḥ — beginning with; ca — also; bahavaḥ — many; vṛṣṇi-nandanāḥ — the sons of Vṛṣṇi.

Překlad

Translation

Jména těchto dvanácti synů jsou: Āsaṅga, Sārameya, Mṛdura, Mṛduvit, Giri, Dharmavṛddha, Sukarmā, Kṣetropekṣa, Arimardana, Śatrughna, Gandhamāda a Pratibāhu. Tito bratři měli ještě sestru jménem Sucārā. Dva synové Akrūry se jmenovali Devavān a Upadeva. Citraratha měl mnoho synů v čele s Pṛthuem a Vidūrathou, a ti všichni patřili k dynastii Vṛṣṇiho.

The names of these twelve were Āsaṅga, Sārameya, Mṛdura, Mṛduvit, Giri, Dharmavṛddha, Sukarmā, Kṣetropekṣa, Arimardana, Śatrughna, Gandhamāda and Pratibāhu. These brothers also had a sister named Sucārā. From Akrūra came two sons, named Devavān and Upadeva. Citraratha had many sons, headed by Pṛthu and Vidūratha, all of whom were known as belonging to the dynasty of Vṛṣṇi.