Skip to main content

Synonyma

dvādaśa-abda-ante
po dvanácti letech — Śrīmad-bhāgavatam 9.9.37
dvādaśa-abdān
dvanáct let — Śrīmad-bhāgavatam 7.12.22
dvādaśa-aham
po dvanáct dní, konče Dvādaśīm, dnem po Ekādaśī — Śrīmad-bhāgavatam 8.16.25
dokud neuplyne dvanáct dní — Śrīmad-bhāgavatam 8.16.47
dvādaśa- aham
po dvanáct dní — Śrīmad-bhāgavatam 8.17.1
dvādaśa-akṣara
složenou z dvanácti slabik — Śrīmad-bhāgavatam 6.8.7
dvādaśa-akṣara-vidyayā
mantrou o dvanácti slabikách. — Śrīmad-bhāgavatam 8.16.39
dvādaśa-ardha
šest — Śrīmad-bhāgavatam 3.11.9
dvādaśa-aṅgeṣu
na dvanácti místech (dvādaśa-tilaka) — Śrīmad-bhāgavatam 10.6.20
dvādaśa-vana dekhi'
poté, co zhlédli dvanáct vrindávanských lesů — Śrī caitanya-caritāmṛta Madhya 5.12
dvādaśa-dhā
na dvanáct částí — Śrīmad-bhāgavatam 5.22.3
dvādaśa
dvanáct měsíců — Śrīmad-bhāgavatam 3.11.12
dvanáct — Śrīmad-bhāgavatam 4.1.6, Śrīmad-bhāgavatam 5.21.13, Śrīmad-bhāgavatam 5.22.14, Śrīmad-bhāgavatam 6.3.20-21, Śrīmad-bhāgavatam 6.19.8, Śrīmad-bhāgavatam 6.19.22, Śrīmad-bhāgavatam 9.22.14-15, Śrīmad-bhāgavatam 9.24.15, Śrīmad-bhāgavatam 9.24.16-18, Śrīmad-bhāgavatam 9.24.47-48, Śrīmad-bhāgavatam 10.3.36, Śrī caitanya-caritāmṛta Ādi 13.39, Śrī caitanya-caritāmṛta Ādi 17.328, Śrī caitanya-caritāmṛta Madhya 1.88, Śrī caitanya-caritāmṛta Madhya 1.239, Śrī caitanya-caritāmṛta Madhya 4.117
dvanácti — Śrī caitanya-caritāmṛta Madhya 1.286, Śrī caitanya-caritāmṛta Antya 13.45
dvanáct (náramků) — Śrī caitanya-caritāmṛta Antya 14.45
dvādaśa-lakṣāṇi
1 200 000Śrīmad-bhāgavatam 5.21.10
dvādaśa māsān
dvanáct měsíců — Śrīmad-bhāgavatam 5.22.5
dvādaśa-sahasram
20 000 yojanů (256 000 km) — Śrīmad-bhāgavatam 5.24.2
māsān dvādaśa
dvanáct měsíců — Śrīmad-bhāgavatam 6.19.21
dvādaśa-vārṣikam
dvanáct let askeze pro odčinění — Śrīmad-bhāgavatam 9.9.23-24
dvādaśa-phalā
dvanáct ligatur — Śrī caitanya-caritāmṛta Ādi 14.94
dvādaśa vatsara
dvanáct let — Śrī caitanya-caritāmṛta Madhya 1.51, Śrī caitanya-caritāmṛta Madhya 2.3, Śrī caitanya-caritāmṛta Antya 20.69
dvādaśa-āditya haite
z Dvádašáditji — Śrī caitanya-caritāmṛta Madhya 18.72
dvādaśa-māsera
dvanácti měsíců — Śrī caitanya-caritāmṛta Madhya 20.198
dvādaśa-tilaka
pro dvanáct značek tilakuŚrī caitanya-caritāmṛta Madhya 20.202
dvādaśa nāma
dvanáct jmen — Śrī caitanya-caritāmṛta Madhya 20.202
dvādaśa-skandha-yuktaḥ
mající dvanáct zpěvů — Śrī caitanya-caritāmṛta Madhya 25.143-144
dvādaśa vana
dvanáct vrindávanských lesů — Śrī caitanya-caritāmṛta Madhya 25.207
dvādaśa vatsare
během dvanácti let — Śrī caitanya-caritāmṛta Antya 18.11