Skip to main content

Sloka 22

Text 22

Verš

Text

tato brahma-kulaṁ jātam
āgniveśyāyanaṁ nṛpa
nariṣyantānvayaḥ prokto
diṣṭa-vaṁśam ataḥ śṛṇu
tato brahma-kulaṁ jātam
āgniveśyāyanaṁ nṛpa
nariṣyantānvayaḥ prokto
diṣṭa-vaṁśam ataḥ śṛṇu

Synonyma

Synonyms

tataḥ — Agniveśyi; brahma-kulam — dynastie brāhmaṇů; jātam — byla založena; āgniveśyāyanam — zvaná Āgniveśyāyana; nṛpa — ó králi Parīkṣite; nariṣyanta — Nariṣyanty; anvayaḥ — potomci; proktaḥ — bylo vyloženo; diṣṭa-vaṁśam — dynastie Diṣṭy; ataḥ — nyní; śṛṇu — poslouchej.

tataḥ — from Agniveśya; brahma-kulam — a dynasty of brāhmaṇas; jātam — was generated; āgniveśyāyanam — known as Āgniveśyāyana; nṛpa — O King Parīkṣit; nariṣyanta — of Nariṣyanta; anvayaḥ — descendants; proktaḥ — have been explained; diṣṭa-vaṁśam — the dynasty of Diṣṭa; ataḥ — hereafter; śṛṇu — hear.

Překlad

Translation

Ó králi, od Agniveśyi vzešla brāhmaṇská dynastie zvaná Āgniveśyāyana. Nyní, když jsem popsal potomky Nariṣyanty, promluvím o potomcích Diṣṭy. Poslouchej, prosím.

O King, from Agniveśya came a brahminical dynasty known as Āgniveśyāyana. Now that I have described the descendants of Nariṣyanta, let me describe the descendants of Diṣṭa. Please hear from me.