Skip to main content

Sloka 4

Text 4

Verš

Text

kāśyasya kāśis tat-putro
rāṣṭro dīrghatamaḥ-pitā
dhanvantarir dīrghatamasa
āyur-veda-pravartakaḥ
yajña-bhug vāsudevāṁśaḥ
smṛta-mātrārti-nāśanaḥ
kāśyasya kāśis tat-putro
rāṣṭro dīrghatamaḥ-pitā
dhanvantarir dīrghatamasa
āyur-veda-pravartakaḥ
yajña-bhug vāsudevāṁśaḥ
smṛta-mātrārti-nāśanaḥ

Synonyma

Synonyms

kāśyasya — Kāśyi; kāśiḥ — Kāśi; tat-putraḥ — jeho syn; rāṣṭraḥ — Rāṣṭra; dīrghatamaḥ-pitā — stal se otcem Dīrghatamy; dhanvantariḥ — Dhanvantari; dīrghatamasaḥ — Dīrghatamův; āyuḥ-veda-pravartakaḥ — zakladatel lékařské vědy, Āyur Vedy; yajña-bhuk — ten, kdo přijímá výsledky oběti; vāsudeva-aṁśaḥ — inkarnace Pána Vāsudevy; smṛta-mātra — vzpomínání na něho; ārti-nāśanaḥ — ihned odstraní nemoci všeho druhu.

kāśyasya — of Kāśya; kāśiḥ — Kāśi; tat-putraḥ — his son; rāṣṭraḥ — Rāṣṭra; dīrghatamaḥ-pitā — he became the father of Dīrghatama; dhanvantariḥ — Dhanvantari; dīrghatamasaḥ — from Dīrghatama; āyuḥ-veda-pravartakaḥ — the inaugurator of medical science, Āyur Veda; yajña-bhuk — the enjoyer of the results of sacrifice; vāsudeva-aṁśaḥ — incarnation of Lord Vāsudeva; smṛta-mātra — if he is remembered; ārti-nāśanaḥ — it immediately vanquishes all kinds of disease.

Překlad

Translation

Kāśyův syn se jmenoval Kāśi a jeho synem byl Rāṣṭra, Dīrghatamův otec. Dīrghatama měl syna zvaného Dhanvantari, který zavedl lékařskou vědu a byl inkarnací Pána Vāsudevy, příjemce výsledků obětí. Ten, kdo vzpomíná na Dhanvantariho jméno, může být vyléčen ze všech nemocí.

The son of Kāśya was Kāśi, and his son was Rāṣṭra, the father of Dīrghatama. Dīrghatama had a son named Dhanvantari, who was the inaugurator of the medical science and an incarnation of Lord Vāsudeva, the enjoyer of the results of sacrifices. One who remembers the name of Dhanvantari can be released from all disease.