Skip to main content

Text 4

Sloka 4

Devanagari

Dévanágarí

काश्यस्य काशिस्तत्पुत्रो राष्ट्रो दीर्घतम:पिता ।
धन्वन्तरिर्दीर्घतमस आयुर्वेदप्रवर्तक: ।
यज्ञभुग् वासुदेवांश: स्मृतमात्रार्तिनाशन: ॥ ४ ॥

Text

Verš

kāśyasya kāśis tat-putro
rāṣṭro dīrghatamaḥ-pitā
dhanvantarir dīrghatamasa
āyur-veda-pravartakaḥ
yajña-bhug vāsudevāṁśaḥ
smṛta-mātrārti-nāśanaḥ
kāśyasya kāśis tat-putro
rāṣṭro dīrghatamaḥ-pitā
dhanvantarir dīrghatamasa
āyur-veda-pravartakaḥ
yajña-bhug vāsudevāṁśaḥ
smṛta-mātrārti-nāśanaḥ

Synonyms

Synonyma

kāśyasya — of Kāśya; kāśiḥ — Kāśi; tat-putraḥ — his son; rāṣṭraḥ — Rāṣṭra; dīrghatamaḥ-pitā — he became the father of Dīrghatama; dhanvantariḥ — Dhanvantari; dīrghatamasaḥ — from Dīrghatama; āyuḥ-veda-pravartakaḥ — the inaugurator of medical science, Āyur Veda; yajña-bhuk — the enjoyer of the results of sacrifice; vāsudeva-aṁśaḥ — incarnation of Lord Vāsudeva; smṛta-mātra — if he is remembered; ārti-nāśanaḥ — it immediately vanquishes all kinds of disease.

kāśyasya — Kāśyi; kāśiḥ — Kāśi; tat-putraḥ — jeho syn; rāṣṭraḥ — Rāṣṭra; dīrghatamaḥ-pitā — stal se otcem Dīrghatamy; dhanvantariḥ — Dhanvantari; dīrghatamasaḥ — Dīrghatamův; āyuḥ-veda-pravartakaḥ — zakladatel lékařské vědy, Āyur Vedy; yajña-bhuk — ten, kdo přijímá výsledky oběti; vāsudeva-aṁśaḥ — inkarnace Pána Vāsudevy; smṛta-mātra — vzpomínání na něho; ārti-nāśanaḥ — ihned odstraní nemoci všeho druhu.

Translation

Překlad

The son of Kāśya was Kāśi, and his son was Rāṣṭra, the father of Dīrghatama. Dīrghatama had a son named Dhanvantari, who was the inaugurator of the medical science and an incarnation of Lord Vāsudeva, the enjoyer of the results of sacrifices. One who remembers the name of Dhanvantari can be released from all disease.

Kāśyův syn se jmenoval Kāśi a jeho synem byl Rāṣṭra, Dīrghatamův otec. Dīrghatama měl syna zvaného Dhanvantari, který zavedl lékařskou vědu a byl inkarnací Pána Vāsudevy, příjemce výsledků obětí. Ten, kdo vzpomíná na Dhanvantariho jméno, může být vyléčen ze všech nemocí.