Skip to main content

Sloka 10

Text 10

Verš

Text

itīme kāśayo bhūpāḥ
kṣatravṛddhānvayāyinaḥ
rābhasya rabhasaḥ putro
gambhīraś cākriyas tataḥ
itīme kāśayo bhūpāḥ
kṣatravṛddhānvayāyinaḥ
rābhasya rabhasaḥ putro
gambhīraś cākriyas tataḥ

Synonyma

Synonyms

iti — tak; ime — ti všichni; kāśayaḥ — narození v dynastii Kāśiho; bhūpāḥ — králové; kṣatravṛddha-anvaya-āyinaḥ — a v dynastii Kṣatravṛddhy; rābhasya — Rābhy; rabhasaḥ — Rabhasa; putraḥ — syn; gambhīraḥ — Gambhīra; ca — také; akriyaḥ — Akriya; tataḥ — jemu.

iti — thus; ime — all of them; kāśayaḥ — born in the dynasty of Kāśi; bhūpāḥ — kings; kṣatravṛddha-anvaya-āyinaḥ — also within the dynasty of Kṣatravṛddha; rābhasya — from Rābha; rabhasaḥ — Rabhasa; putraḥ — a son; gambhīraḥ — Gambhīra; ca — also; akriyaḥ — Akriya; tataḥ — from him.

Překlad

Translation

Všichni tito králové byli potomky Kāśiho, ó Mahārāji Parīkṣite, a rovněž je lze nazvat potomky Kṣatravṛddhy. Synem Rābhy se stal Rabhasa, synem Rabhasy Gambhīra, a tomu se narodil syn jménem Akriya.

O Mahārāja Parīkṣit, all of these kings were descendants of Kāśi, and they could also be called descendants of Kṣatravṛddha. The son of Rābha was Rabhasa, from Rabhasa came Gambhīra, and from Gambhīra came a son named Akriya.