Skip to main content

Śrīmad-bhāgavatam 9.17.10

Texto

itīme kāśayo bhūpāḥ
kṣatravṛddhānvayāyinaḥ
rābhasya rabhasaḥ putro
gambhīraś cākriyas tataḥ

Palabra por palabra

iti — así; ime — todos ellos; kāśayaḥ — nacidos en la dinastía de Kaśi; bhūpāḥ — reyes; kṣatravṛddha-anvaya-āyinaḥ — también dentro de la dinastía de Kṣatravṛddha; rābhasya — de Rābha; rabhasaḥ — Rabhasa; putraḥ — un hijo; gambhīraḥ — Gambhīra; ca — también; akriyaḥ — Akriya; tataḥ — de él.

Traducción

¡Oh, Mahārāja Parīkṣit!, todos estos reyes fueron descendientes de Kaśi, y también podría decirse que fueron descendientes de Kṣatravṛddha. El hijo de Rābha fue Rabhasa, de Rabhasa nació Gambhīra, y, de Gambhīra nació un hijo llamado Akriya.