Skip to main content

Sloka 10

Text 10

Verš

Texto

itīme kāśayo bhūpāḥ
kṣatravṛddhānvayāyinaḥ
rābhasya rabhasaḥ putro
gambhīraś cākriyas tataḥ
itīme kāśayo bhūpāḥ
kṣatravṛddhānvayāyinaḥ
rābhasya rabhasaḥ putro
gambhīraś cākriyas tataḥ

Synonyma

Palabra por palabra

iti — tak; ime — ti všichni; kāśayaḥ — narození v dynastii Kāśiho; bhūpāḥ — králové; kṣatravṛddha-anvaya-āyinaḥ — a v dynastii Kṣatravṛddhy; rābhasya — Rābhy; rabhasaḥ — Rabhasa; putraḥ — syn; gambhīraḥ — Gambhīra; ca — také; akriyaḥ — Akriya; tataḥ — jemu.

iti — así; ime — todos ellos; kāśayaḥ — nacidos en la dinastía de Kaśi; bhūpāḥ — reyes; kṣatravṛddha-anvaya-āyinaḥ — también dentro de la dinastía de Kṣatravṛddha; rābhasya — de Rābha; rabhasaḥ — Rabhasa; putraḥ — un hijo; gambhīraḥ — Gambhīra; ca — también; akriyaḥ — Akriya; tataḥ — de él.

Překlad

Traducción

Všichni tito králové byli potomky Kāśiho, ó Mahārāji Parīkṣite, a rovněž je lze nazvat potomky Kṣatravṛddhy. Synem Rābhy se stal Rabhasa, synem Rabhasy Gambhīra, a tomu se narodil syn jménem Akriya.

¡Oh, Mahārāja Parīkṣit!, todos estos reyes fueron descendientes de Kaśi, y también podría decirse que fueron descendientes de Kṣatravṛddha. El hijo de Rābha fue Rabhasa, de Rabhasa nació Gambhīra, y, de Gambhīra nació un hijo llamado Akriya.