Skip to main content

Sloka 11

Text 11

Verš

Text

tad-gotraṁ brahmavij jajñe
śṛṇu vaṁśam anenasaḥ
śuddhas tataḥ śucis tasmāc
citrakṛd dharmasārathiḥ
tad-gotraṁ brahmavij jajñe
śṛṇu vaṁśam anenasaḥ
śuddhas tataḥ śucis tasmāc
citrakṛd dharmasārathiḥ

Synonyma

Synonyms

tat-gotram — Akriyův potomek; brahmavit — Brahmavit; jajñe — narodil se; śṛṇu — slyš ode mě; vaṁśam — potomkové; anenasaḥ — Aneny; śuddhaḥ — syn jménem Śuddha; tataḥ — jemu; śuciḥ — Śuci; tasmāt — jemu; citrakṛt — Citrakṛt; dharma-sārathiḥ — Dharmasārathi.

tat-gotram — the descendant of Akriya; brahmavit — Brahmavit; jajñe — took birth; śṛṇu — just hear from me; vaṁśam — descendants; anenasaḥ — of Anenā; śuddhaḥ — a son known as Śuddha; tataḥ — from him; śuciḥ — Śuci; tasmāt — from him; citrakṛt — Citrakṛt; dharma-sārathiḥ — Dharmasārathi.

Překlad

Translation

Akriyův syn se jmenoval Brahmavit, ó králi. Nyní slyš o potomcích Aneny. Anenā měl syna jménem Śuddha, jehož synem byl Śuci. Synem Śuciho byl Dharmasārathi, nazývaný též Citrakṛt.

The son of Akriya was known as Brahmavit, O King. Now hear about the descendants of Anenā. From Anenā came a son named Śuddha, and his son was Śuci. The son of Śuci was Dharmasārathi, also called Citrakṛt.