Skip to main content

Sloka 13

VERSO 13

Verš

Texto

tasmād asya vadho dharmo
bhartuḥ śuśrūṣaṇaṁ ca naḥ
ity āyudhāni jagṛhur
baler anucarāsurāḥ
tasmād asya vadho dharmo
bhartuḥ śuśrūṣaṇaṁ ca naḥ
ity āyudhāni jagṛhur
baler anucarāsurāḥ

Synonyma

Sinônimos

tasmāt — proto; asya — tohoto brahmacārīna Vāmany; vadhaḥ — zabití; dharmaḥ — je naše povinnost; bhartuḥ — našemu pánovi; śuśrūṣaṇam ca — a způsob, jak prokázat službu; naḥ — naše; iti — takto; āyudhāni — zbraně všeho druhu; jagṛhuḥ — pozdvihli; baleḥ — Baliho Mahārāje; anucara — následovníci; asurāḥ — všichni démoni.

tasmāt — portanto; asya — deste brahmacārī, Vāmana; vadhaḥ — a dizimação; dharmaḥ — é nosso dever; bhartuḥ — do nosso mestre; śuśrūṣaṇam ca — e é a maneira de servirmos; naḥ — nosso; iti — assim; āyudhāni — todas as espécies de armas; jagṛhuḥ — eles empunharam; baleḥ — de Bali Mahārāja; anucara — seguidores; asurāḥ — todos os demônios.

Překlad

Tradução

Proto je naší povinností tohoto Vāmanadeva, Pána Viṣṇua, zabít. Je to naše náboženská zásada a způsob, jak prokázat službu našemu pánovi.” Poté, co démonští následovníci Mahārāje Baliho dospěli k tomuto rozhodnutí, pozdvihli své různé zbraně s úmyslem Vāmanadeva zabít.

“Portanto, é nosso dever matar este Vāmanadeva, o Senhor Viṣṇu. Esse é o nosso princípio religioso e a maneira de servirmos ao nosso mestre.” Após tomarem essa decisão, os seguidores demo­níacos de Mahārāja Bali empunharam diversas armas com o propósito de matar Vāmanadeva.