Skip to main content

Sloka 13

Text 13

Verš

Texto

tasmād asya vadho dharmo
bhartuḥ śuśrūṣaṇaṁ ca naḥ
ity āyudhāni jagṛhur
baler anucarāsurāḥ
tasmād asya vadho dharmo
bhartuḥ śuśrūṣaṇaṁ ca naḥ
ity āyudhāni jagṛhur
baler anucarāsurāḥ

Synonyma

Palabra por palabra

tasmāt — proto; asya — tohoto brahmacārīna Vāmany; vadhaḥ — zabití; dharmaḥ — je naše povinnost; bhartuḥ — našemu pánovi; śuśrūṣaṇam ca — a způsob, jak prokázat službu; naḥ — naše; iti — takto; āyudhāni — zbraně všeho druhu; jagṛhuḥ — pozdvihli; baleḥ — Baliho Mahārāje; anucara — následovníci; asurāḥ — všichni démoni.

tasmāt — por lo tanto; asya — a este brahmacārī Vāmana; vadhaḥ — dar muerte; dharmaḥ — es nuestro deber; bhartuḥ — de nuestro señor; śuśrūṣaṇam ca — y es la manera de servir; naḥ — nuestra; iti — así; āyudhāni — toda clase de armas; jagṛhuḥ — empuñaron; baleḥ — de Bali Mahārāja; anucara — seguidores; asurāḥ — todos los demonios.

Překlad

Traducción

Proto je naší povinností tohoto Vāmanadeva, Pána Viṣṇua, zabít. Je to naše náboženská zásada a způsob, jak prokázat službu našemu pánovi.” Poté, co démonští následovníci Mahārāje Baliho dospěli k tomuto rozhodnutí, pozdvihli své různé zbraně s úmyslem Vāmanadeva zabít.

«Por lo tanto, nuestro deber es matar a este Vāmanadeva, el Señor Viṣṇu. Ese es nuestro principio religioso, la manera de servir a nuestro señor». Después de tomar esta decisión, los demoníacos seguidores de Mahārāja Bali empuñaron sus armas con ánimo de matar a Vāmanadeva.