Skip to main content

Sloka 42

Text 42

Verš

Text

ātmāṁśa-bhūtāṁ tāṁ māyāṁ
bhavānīṁ bhagavān bhavaḥ
sammatām ṛṣi-mukhyānāṁ
prītyācaṣṭātha bhārata
ātmāṁśa-bhūtāṁ tāṁ māyāṁ
bhavānīṁ bhagavān bhavaḥ
sammatām ṛṣi-mukhyānāṁ
prītyācaṣṭātha bhārata

Synonyma

Synonyms

ātma-aṁśa-bhūtām — energii Nejvyšší Duše; tām — ji; māyām — klamnou energii; bhavānīm — která je ženou Pána Śivy; bhagavān — mocný; bhavaḥ — Pán Śiva; sammatām — uznávanou; ṛṣi-mukhyānām — velkými mudrci; prītyā — s radostnou náladou; ācaṣṭa — oslovil; atha — tehdy; bhārata — ó Mahārāji Parīkṣite, potomku Bharaty.

ātma-aṁśa-bhūtām — a potency of the Supreme Soul; tām — unto her; māyām — the illusory energy; bhavānīm — who is the wife of Lord Śiva; bhagavān — the powerful; bhavaḥ — Lord Śiva; sammatām — accepted; ṛṣi-mukhyānām — by the great sages; prītyā — in jubilation; ācaṣṭa — began to address; atha — then; bhārata — O Mahārāja Parīkṣit, descendant of Bharata.

Překlad

Translation

Ó potomku Mahārāje Bharaty, Pán Śiva pak radostně oslovil svou manželku Bhavānī, kterou všechny autority uznávají za energii Pána Viṣṇua.

O descendant of Bharata Mahārāja, Lord Śiva, in jubilation, then addressed his wife, Bhavānī, who is accepted by all authorities as the potency of Lord Viṣṇu.