Skip to main content

Synonyma

abja-bhavaḥ
Pán Brahmā, jenž se narodil na lotosu — Śrīmad-bhāgavatam 8.21.1
bhavaḥ
zrození — Bg. 10.4-5, Śrīmad-bhāgavatam 3.4.16, Śrīmad-bhāgavatam 3.15.49, Śrīmad-bhāgavatam 10.2.39
Pán Śiva — Śrīmad-bhāgavatam 2.6.13-16, Śrīmad-bhāgavatam 2.6.43-45, Śrīmad-bhāgavatam 3.12.8, Śrīmad-bhāgavatam 4.2.33, Śrīmad-bhāgavatam 4.5.1, Śrīmad-bhāgavatam 4.30.41, Śrīmad-bhāgavatam 5.1.11, Śrīmad-bhāgavatam 5.5.21-22, Śrīmad-bhāgavatam 5.17.15, Śrīmad-bhāgavatam 5.17.16, Śrīmad-bhāgavatam 5.24.17, Śrīmad-bhāgavatam 6.4.45, Śrīmad-bhāgavatam 8.5.21, Śrīmad-bhāgavatam 8.12.17, Śrīmad-bhāgavatam 8.12.24, Śrīmad-bhāgavatam 8.12.42, Śrīmad-bhāgavatam 9.4.53-54, Śrīmad-bhāgavatam 10.9.20, Śrī caitanya-caritāmṛta Ādi 5.141, Śrī caitanya-caritāmṛta Madhya 8.78, Śrī caitanya-caritāmṛta Madhya 20.306
Śiva — Śrīmad-bhāgavatam 2.7.43-45, Śrīmad-bhāgavatam 4.2.18, Śrīmad-bhāgavatam 4.7.8
původ — Śrīmad-bhāgavatam 3.26.23-24
Vīrabhadra — Śrīmad-bhāgavatam 4.5.19
Śiva. — Śrīmad-bhāgavatam 4.24.18
zrození. — Śrīmad-bhāgavatam 4.29.29, Śrīmad-bhāgavatam 7.1.34
hmotná existence. — Śrīmad-bhāgavatam 4.29.62
Bhava — Śrīmad-bhāgavatam 6.6.17-18
štěstí — Śrīmad-bhāgavatam 8.6.19
Pán Śambhu (Pán Śiva) — Śrīmad-bhāgavatam 8.12.3
známý jako Bhava — Śrīmad-bhāgavatam 8.12.27
zrození v hmotném světě — Śrī caitanya-caritāmṛta Madhya 24.125
punaḥ-bhavaḥ
opětovně se rodí. — Śrīmad-bhāgavatam 1.3.32
znovu a znovu — Śrīmad-bhāgavatam 7.15.50-51
mé setkání s tebou je jako nové zrození — Śrīmad-bhāgavatam 10.5.24
manyuḥ, manuḥ, mahinasaḥ, mahān, śivaḥ, ṛtadhvajaḥ, ugraretāḥ, bhavaḥ, kālaḥ, vāmadevaḥ, dhṛtavrataḥ
různá jména Rudry. — Śrīmad-bhāgavatam 3.12.12
manaḥ-bhavaḥ
Amor — Śrīmad-bhāgavatam 4.25.30
ādi-bhavaḥ
Pán Brahmā, první živý tvor v tomto vesmíru — Śrīmad-bhāgavatam 7.3.22
pakṣma-bhavaḥ
z očních řas — Śrīmad-bhāgavatam 8.5.42
bhavaḥ ca
a rovněž Pán Śiva — Śrīmad-bhāgavatam 8.6.27
a Pán Śiva — Śrīmad-bhāgavatam 10.2.25
padma- bhavaḥ
Pán Brahmā, jenž se narodil z lotosového květu — Śrīmad-bhāgavatam 8.21.2-3