Skip to main content

Synonyma

adhigaṇya-tām
vyprávěj co nejpodrobněji. — Śrīmad-bhāgavatam 1.5.21
sattama-tām
postavení velkého oddaného — Śrīmad-bhāgavatam 4.23.32
tām
tu — Bg. 7.21, Śrīmad-bhāgavatam 3.20.39, Śrīmad-bhāgavatam 9.7.25-26, Śrī caitanya-caritāmṛta Madhya 9.211-212
toto — Bg. 17.2, Śrīmad-bhāgavatam 9.4.37, Śrī caitanya-caritāmṛta Ādi 17.281, Śrī caitanya-caritāmṛta Madhya 9.150
to — Śrīmad-bhāgavatam 1.6.28, Śrīmad-bhāgavatam 1.15.34, Śrīmad-bhāgavatam 2.2.7, Śrīmad-bhāgavatam 3.7.18, Śrīmad-bhāgavatam 3.14.21, Śrīmad-bhāgavatam 3.25.37, Śrīmad-bhāgavatam 4.8.71, Śrīmad-bhāgavatam 4.12.41, Śrīmad-bhāgavatam 4.28.10, Śrīmad-bhāgavatam 4.28.11, Śrīmad-bhāgavatam 5.7.12, Śrīmad-bhāgavatam 6.7.40, Śrīmad-bhāgavatam 6.16.27, Śrīmad-bhāgavatam 7.13.44, Śrīmad-bhāgavatam 8.15.23
jí — Śrīmad-bhāgavatam 1.7.15, Śrīmad-bhāgavatam 3.14.16, Śrīmad-bhāgavatam 3.20.33, Śrīmad-bhāgavatam 3.23.4-5, Śrīmad-bhāgavatam 3.23.28, Śrīmad-bhāgavatam 3.23.47, Śrīmad-bhāgavatam 3.29.6, Śrīmad-bhāgavatam 4.1.6, Śrīmad-bhāgavatam 4.28.51, Śrīmad-bhāgavatam 5.2.6, Śrīmad-bhāgavatam 6.18.77, Śrīmad-bhāgavatam 8.16.18
to vše — Śrīmad-bhāgavatam 1.8.45
těch všech — Śrīmad-bhāgavatam 1.15.33
tu řeku — Śrīmad-bhāgavatam 1.19.6
ta — Śrīmad-bhāgavatam 2.2.23, Śrīmad-bhāgavatam 3.33.12, Śrīmad-bhāgavatam 8.24.36
o tom — Śrīmad-bhāgavatam 2.9.5
ten — Śrīmad-bhāgavatam 3.4.3, Śrīmad-bhāgavatam 8.11.39, Śrīmad-bhāgavatam 9.1.37
toto tělo — Śrīmad-bhāgavatam 3.12.33
Lakṣmī — Śrīmad-bhāgavatam 3.16.21
kyj — Śrīmad-bhāgavatam 3.18.17
ten kyj — Śrīmad-bhāgavatam 3.19.9, Śrīmad-bhāgavatam 3.19.11
té — Śrīmad-bhāgavatam 3.20.22
to tělo — Śrīmad-bhāgavatam 3.20.29
toho — Śrīmad-bhāgavatam 3.20.41
ji — Śrīmad-bhāgavatam 3.22.18, Śrīmad-bhāgavatam 3.23.27, Śrīmad-bhāgavatam 3.31.40, Śrīmad-bhāgavatam 4.25.25, Śrīmad-bhāgavatam 4.27.4, Śrīmad-bhāgavatam 4.27.27, Śrīmad-bhāgavatam 4.28.28, Śrīmad-bhāgavatam 4.29.22, Śrīmad-bhāgavatam 4.30.13, Śrīmad-bhāgavatam 5.2.17, Śrīmad-bhāgavatam 7.2.52, Śrīmad-bhāgavatam 7.7.11, Śrīmad-bhāgavatam 8.8.30, Śrīmad-bhāgavatam 8.12.42, Śrīmad-bhāgavatam 9.1.16, Śrīmad-bhāgavatam 9.1.34, Śrīmad-bhāgavatam 9.14.17-18, Śrīmad-bhāgavatam 9.14.42, Śrīmad-bhāgavatam 9.19.9, Śrīmad-bhāgavatam 9.23.35-36
ji (Devahūti) — Śrīmad-bhāgavatam 3.23.36-37
Pánova māyāŚrīmad-bhāgavatam 3.31.42
ji (Satī) — Śrīmad-bhāgavatam 4.4.4, Śrīmad-bhāgavatam 4.4.5, Śrīmad-bhāgavatam 4.4.7
tím (vlasem) — Śrīmad-bhāgavatam 4.5.2
královně Sunīti — Śrīmad-bhāgavatam 4.9.51
tato — Śrīmad-bhāgavatam 4.10.29, Śrīmad-bhāgavatam 9.21.11
schopnost vzpomínat — Śrīmad-bhāgavatam 4.12.9
Zemi v podobě krávy — Śrīmad-bhāgavatam 4.17.15
na tom místě — Śrīmad-bhāgavatam 4.25.43
s ní — Śrīmad-bhāgavatam 4.30.15
ono velké město jménem Brahmapurī — Śrīmad-bhāgavatam 5.16.29
ji (prostitutku) — Śrīmad-bhāgavatam 6.1.61, Śrīmad-bhāgavatam 6.1.64
o ní — Śrīmad-bhāgavatam 6.1.63
tu hmotnou přírodu — Śrīmad-bhāgavatam 6.5.16
ten (kyj) — Śrīmad-bhāgavatam 6.11.9
hříšnou reakci — Śrīmad-bhāgavatam 6.13.12-13
to (úctyhodné postavení) — Śrīmad-bhāgavatam 7.8.54
to. — Śrīmad-bhāgavatam 7.10.63
té (činnosti psů) — Śrīmad-bhāgavatam 7.11.18-20
to vědomí — Śrīmad-bhāgavatam 7.13.43