Skip to main content

Sloka 27

VERSO 27

Verš

Texto

tām anvagacchad bhagavān
bhavaḥ pramuṣitendriyaḥ
kāmasya ca vaśaṁ nītaḥ
kareṇum iva yūthapaḥ
tām anvagacchad bhagavān
bhavaḥ pramuṣitendriyaḥ
kāmasya ca vaśaṁ nītaḥ
kareṇum iva yūthapaḥ

Synonyma

Sinônimos

tām — Ji; anvagacchat — pronásledoval; bhagavān — Pán Śiva; bhavaḥ — známý jako Bhava; pramuṣita-indriyaḥ — jehož smysly byly vzrušené; kāmasya — chtíče; ca — a; vaśam — obětí; nītaḥ — stal se; kareṇum — slonici; iva — jako; yūthapaḥ — slon.

tām — a Ela; anvagacchat — seguia; bhagavān — o senhor Śiva; bhavaḥ — conhecido como Bhava; pramuṣita-indriyaḥ — cujos sentidos estavam agitados; kāmasya — de desejos luxuriosos; ca — e; vaśam — vítima; nītaḥ — tendo-se tornado; kareṇum — uma elefanta; iva — assim como; yūthapaḥ — um elefante.

Překlad

Tradução

Pán Śiva propadl chtíči a se vzrušenými smysly Ji začal pronásledovat, stejně jako chtíčem posedlý slon pronásleduje slonici.

Com os sentidos agitados, o senhor Śiva, vítima de desejos luxuriosos, começou a segui-La, assim como um elefante segue uma elefanta.